नि + नन्द् - टुनदिँ - समृद्धौ भ्वादिः ଶବ୍ଦର ବିଭିନ୍ନ ଲକାରଗୁଡ଼ିକର ତୁଳନା
ପ୍ରଥମ ଏକବଚନ
निनन्दति
निनन्द्यते
निननन्द
निननन्दे
निनन्दिता
निनन्दिता
निनन्दिष्यति
निनन्दिष्यते
निनन्दतात् / निनन्दताद् / निनन्दतु
निनन्द्यताम्
न्यनन्दत् / न्यनन्दद्
न्यनन्द्यत
निनन्देत् / निनन्देद्
निनन्द्येत
निनन्द्यात् / निनन्द्याद्
निनन्दिषीष्ट
न्यनन्दीत् / न्यनन्दीद्
न्यनन्दि
न्यनन्दिष्यत् / न्यनन्दिष्यद्
न्यनन्दिष्यत
ପ୍ରଥମ ଦ୍ୱିବଚନ
निनन्दतः
निनन्द्येते
निननन्दतुः
निननन्दाते
निनन्दितारौ
निनन्दितारौ
निनन्दिष्यतः
निनन्दिष्येते
निनन्दताम्
निनन्द्येताम्
न्यनन्दताम्
न्यनन्द्येताम्
निनन्देताम्
निनन्द्येयाताम्
निनन्द्यास्ताम्
निनन्दिषीयास्ताम्
न्यनन्दिष्टाम्
न्यनन्दिषाताम्
न्यनन्दिष्यताम्
न्यनन्दिष्येताम्
ପ୍ରଥମ ବହୁବଚନ
निनन्दन्ति
निनन्द्यन्ते
निननन्दुः
निननन्दिरे
निनन्दितारः
निनन्दितारः
निनन्दिष्यन्ति
निनन्दिष्यन्ते
निनन्दन्तु
निनन्द्यन्ताम्
न्यनन्दन्
न्यनन्द्यन्त
निनन्देयुः
निनन्द्येरन्
निनन्द्यासुः
निनन्दिषीरन्
न्यनन्दिषुः
न्यनन्दिषत
न्यनन्दिष्यन्
न्यनन्दिष्यन्त
ମଧ୍ୟମ ଏକବଚନ
निनन्दसि
निनन्द्यसे
निननन्दिथ
निननन्दिषे
निनन्दितासि
निनन्दितासे
निनन्दिष्यसि
निनन्दिष्यसे
निनन्दतात् / निनन्दताद् / निनन्द
निनन्द्यस्व
न्यनन्दः
न्यनन्द्यथाः
निनन्देः
निनन्द्येथाः
निनन्द्याः
निनन्दिषीष्ठाः
न्यनन्दीः
न्यनन्दिष्ठाः
न्यनन्दिष्यः
न्यनन्दिष्यथाः
ମଧ୍ୟମ ଦ୍ୱିବଚନ
निनन्दथः
निनन्द्येथे
निननन्दथुः
निननन्दाथे
निनन्दितास्थः
निनन्दितासाथे
निनन्दिष्यथः
निनन्दिष्येथे
निनन्दतम्
निनन्द्येथाम्
न्यनन्दतम्
न्यनन्द्येथाम्
निनन्देतम्
निनन्द्येयाथाम्
निनन्द्यास्तम्
निनन्दिषीयास्थाम्
न्यनन्दिष्टम्
न्यनन्दिषाथाम्
न्यनन्दिष्यतम्
न्यनन्दिष्येथाम्
ମଧ୍ୟମ ବହୁବଚନ
निनन्दथ
निनन्द्यध्वे
निननन्द
निननन्दिध्वे
निनन्दितास्थ
निनन्दिताध्वे
निनन्दिष्यथ
निनन्दिष्यध्वे
निनन्दत
निनन्द्यध्वम्
न्यनन्दत
न्यनन्द्यध्वम्
निनन्देत
निनन्द्येध्वम्
निनन्द्यास्त
निनन्दिषीध्वम्
न्यनन्दिष्ट
न्यनन्दिढ्वम्
न्यनन्दिष्यत
न्यनन्दिष्यध्वम्
ଉତ୍ତମ ଏକବଚନ
निनन्दामि
निनन्द्ये
निननन्द
निननन्दे
निनन्दितास्मि
निनन्दिताहे
निनन्दिष्यामि
निनन्दिष्ये
निनन्दानि
निनन्द्यै
न्यनन्दम्
न्यनन्द्ये
निनन्देयम्
निनन्द्येय
निनन्द्यासम्
निनन्दिषीय
न्यनन्दिषम्
न्यनन्दिषि
न्यनन्दिष्यम्
न्यनन्दिष्ये
ଉତ୍ତମ ଦ୍ୱିବଚନ
निनन्दावः
निनन्द्यावहे
निननन्दिव
निननन्दिवहे
निनन्दितास्वः
निनन्दितास्वहे
निनन्दिष्यावः
निनन्दिष्यावहे
निनन्दाव
निनन्द्यावहै
न्यनन्दाव
न्यनन्द्यावहि
निनन्देव
निनन्द्येवहि
निनन्द्यास्व
निनन्दिषीवहि
न्यनन्दिष्व
न्यनन्दिष्वहि
न्यनन्दिष्याव
न्यनन्दिष्यावहि
ଉତ୍ତମ ବହୁବଚନ
निनन्दामः
निनन्द्यामहे
निननन्दिम
निननन्दिमहे
निनन्दितास्मः
निनन्दितास्महे
निनन्दिष्यामः
निनन्दिष्यामहे
निनन्दाम
निनन्द्यामहै
न्यनन्दाम
न्यनन्द्यामहि
निनन्देम
निनन्द्येमहि
निनन्द्यास्म
निनन्दिषीमहि
न्यनन्दिष्म
न्यनन्दिष्महि
न्यनन्दिष्याम
न्यनन्दिष्यामहि
ପ୍ରଥମ ପୁରୁଷ ଏକବଚନ
निनन्दति
निनन्द्यते
निननन्द
निननन्दे
निनन्दिता
निनन्दिता
निनन्दिष्यति
निनन्दिष्यते
निनन्दतात् / निनन्दताद् / निनन्दतु
निनन्द्यताम्
न्यनन्दत् / न्यनन्दद्
न्यनन्द्यत
निनन्देत् / निनन्देद्
निनन्द्येत
निनन्द्यात् / निनन्द्याद्
निनन्दिषीष्ट
न्यनन्दीत् / न्यनन्दीद्
न्यनन्दि
न्यनन्दिष्यत् / न्यनन्दिष्यद्
न्यनन्दिष्यत
ପ୍ରଥମା ଦ୍ୱିବଚନ
निनन्दतः
निनन्द्येते
निननन्दतुः
निननन्दाते
निनन्दितारौ
निनन्दितारौ
निनन्दिष्यतः
निनन्दिष्येते
निनन्दताम्
निनन्द्येताम्
न्यनन्दताम्
न्यनन्द्येताम्
निनन्देताम्
निनन्द्येयाताम्
निनन्द्यास्ताम्
निनन्दिषीयास्ताम्
न्यनन्दिष्टाम्
न्यनन्दिषाताम्
न्यनन्दिष्यताम्
न्यनन्दिष्येताम्
ପ୍ରଥମା ବହୁବଚନ
निनन्दन्ति
निनन्द्यन्ते
निननन्दुः
निननन्दिरे
निनन्दितारः
निनन्दितारः
निनन्दिष्यन्ति
निनन्दिष्यन्ते
निनन्दन्तु
निनन्द्यन्ताम्
न्यनन्दन्
न्यनन्द्यन्त
निनन्देयुः
निनन्द्येरन्
निनन्द्यासुः
निनन्दिषीरन्
न्यनन्दिषुः
न्यनन्दिषत
न्यनन्दिष्यन्
न्यनन्दिष्यन्त
ମଧ୍ୟମ ପୁରୁଷ ଏକବଚନ
निनन्दसि
निनन्द्यसे
निननन्दिथ
निननन्दिषे
निनन्दितासि
निनन्दितासे
निनन्दिष्यसि
निनन्दिष्यसे
निनन्दतात् / निनन्दताद् / निनन्द
निनन्द्यस्व
न्यनन्दः
न्यनन्द्यथाः
निनन्देः
निनन्द्येथाः
निनन्द्याः
निनन्दिषीष्ठाः
न्यनन्दीः
न्यनन्दिष्ठाः
न्यनन्दिष्यः
न्यनन्दिष्यथाः
ମଧ୍ୟମ ପୁରୁଷ ଦ୍ୱିବଚନ
निनन्दथः
निनन्द्येथे
निननन्दथुः
निननन्दाथे
निनन्दितास्थः
निनन्दितासाथे
निनन्दिष्यथः
निनन्दिष्येथे
निनन्दतम्
निनन्द्येथाम्
न्यनन्दतम्
न्यनन्द्येथाम्
निनन्देतम्
निनन्द्येयाथाम्
निनन्द्यास्तम्
निनन्दिषीयास्थाम्
न्यनन्दिष्टम्
न्यनन्दिषाथाम्
न्यनन्दिष्यतम्
न्यनन्दिष्येथाम्
ମଧ୍ୟମ ପୁରୁଷ ବହୁବଚନ
निनन्दथ
निनन्द्यध्वे
निननन्द
निननन्दिध्वे
निनन्दितास्थ
निनन्दिताध्वे
निनन्दिष्यथ
निनन्दिष्यध्वे
निनन्दत
निनन्द्यध्वम्
न्यनन्दत
न्यनन्द्यध्वम्
निनन्देत
निनन्द्येध्वम्
निनन्द्यास्त
निनन्दिषीध्वम्
न्यनन्दिष्ट
न्यनन्दिढ्वम्
न्यनन्दिष्यत
न्यनन्दिष्यध्वम्
ଉତ୍ତମ ପୁରୁଷ ଏକବଚନ
निनन्दामि
निनन्द्ये
निननन्द
निननन्दे
निनन्दितास्मि
निनन्दिताहे
निनन्दिष्यामि
निनन्दिष्ये
निनन्दानि
निनन्द्यै
न्यनन्दम्
न्यनन्द्ये
निनन्देयम्
निनन्द्येय
निनन्द्यासम्
निनन्दिषीय
न्यनन्दिषम्
न्यनन्दिषि
न्यनन्दिष्यम्
न्यनन्दिष्ये
ଉତ୍ତମ ପୁରୁଷ ଦ୍ୱିବଚନ
निनन्दावः
निनन्द्यावहे
निननन्दिव
निननन्दिवहे
निनन्दितास्वः
निनन्दितास्वहे
निनन्दिष्यावः
निनन्दिष्यावहे
निनन्दाव
निनन्द्यावहै
न्यनन्दाव
न्यनन्द्यावहि
निनन्देव
निनन्द्येवहि
निनन्द्यास्व
निनन्दिषीवहि
न्यनन्दिष्व
न्यनन्दिष्वहि
न्यनन्दिष्याव
न्यनन्दिष्यावहि
ଉତ୍ତମ ପୁରୁଷ ବହୁବଚନ
निनन्दामः
निनन्द्यामहे
निननन्दिम
निननन्दिमहे
निनन्दितास्मः
निनन्दितास्महे
निनन्दिष्यामः
निनन्दिष्यामहे
निनन्दाम
निनन्द्यामहै
न्यनन्दाम
न्यनन्द्यामहि
निनन्देम
निनन्द्येमहि
निनन्द्यास्म
निनन्दिषीमहि
न्यनन्दिष्म
न्यनन्दिष्महि
न्यनन्दिष्याम
न्यनन्दिष्यामहि