ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
ज्ञपयन्तु / ज्ञापयन्तु
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
ज्ञपयत / ज्ञापयत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
ज्ञपयाव / ज्ञापयाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
ज्ञपयाम / ज्ञापयाम