दुह् - दुहँ प्रपूरणे अदादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
धुक्षीष्ट
वक्षीष्ट
चोरयिषीष्ट
युत्सीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धुक्षीयास्ताम्
वक्षीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
धुक्षीरन्
वक्षीरन्
चोरयिषीरन्
युत्सीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
धुक्षीष्ठाः
वक्षीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धुक्षीयास्थाम्
वक्षीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
धुक्षीध्वम्
वक्षीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
धुक्षीय
वक्षीय
चोरयिषीय
युत्सीय
भुत्सीय
मोदिषीय
गुरिषीय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धुक्षीवहि
वक्षीवहि
चोरयिषीवहि
युत्सीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
धुक्षीमहि
वक्षीमहि
चोरयिषीमहि
युत्सीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
धुक्षीष्ट
वक्षीष्ट
चोरयिषीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धुक्षीयास्ताम्
वक्षीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
धुक्षीरन्
वक्षीरन्
चोरयिषीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
धुक्षीष्ठाः
वक्षीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धुक्षीयास्थाम्
वक्षीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
धुक्षीध्वम्
वक्षीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
चोरयिषीय
भुत्सीय
मोदिषीय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
धुक्षीवहि
वक्षीवहि
चोरयिषीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
धुक्षीमहि
वक्षीमहि
चोरयिषीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि