तुद् - तुदँ व्यथने तुदादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अभिन्त / अभिन्त्त
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अतुदन्त
अमोदन्त
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि