चि - चि भाषार्थः च चुरादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ବିଧିଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
चापयेत / चाययेत / चयेत
जयेत
चिकियात
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
चापयेम / चाययेम / चयेम
जयेम
चिकियाम