गॄ - गॄ शब्दे क्र्यादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲୁଟ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः