गण्ड् - गडिँ - वदनैकदेशे भ्वादिः ଶବ୍ଦର ବିଭିନ୍ନ ଲକାରଗୁଡ଼ିକର ତୁଳନା


 
ପ୍ରଥମ  ଏକବଚନ
गण्डति
गण्ड्यते
जगण्ड
जगण्डे
गण्डिता
गण्डिता
गण्डिष्यति
गण्डिष्यते
गण्डतात् / गण्डताद् / गण्डतु
गण्ड्यताम्
अगण्डत् / अगण्डद्
अगण्ड्यत
गण्डेत् / गण्डेद्
गण्ड्येत
गण्ड्यात् / गण्ड्याद्
गण्डिषीष्ट
अगण्डीत् / अगण्डीद्
अगण्डि
अगण्डिष्यत् / अगण्डिष्यद्
अगण्डिष्यत
ପ୍ରଥମ  ଦ୍ୱିବଚନ
गण्डतः
गण्ड्येते
जगण्डतुः
जगण्डाते
गण्डितारौ
गण्डितारौ
गण्डिष्यतः
गण्डिष्येते
गण्डताम्
गण्ड्येताम्
अगण्डताम्
अगण्ड्येताम्
गण्डेताम्
गण्ड्येयाताम्
गण्ड्यास्ताम्
गण्डिषीयास्ताम्
अगण्डिष्टाम्
अगण्डिषाताम्
अगण्डिष्यताम्
अगण्डिष्येताम्
ପ୍ରଥମ  ବହୁବଚନ
गण्डन्ति
गण्ड्यन्ते
जगण्डुः
जगण्डिरे
गण्डितारः
गण्डितारः
गण्डिष्यन्ति
गण्डिष्यन्ते
गण्डन्तु
गण्ड्यन्ताम्
अगण्डन्
अगण्ड्यन्त
गण्डेयुः
गण्ड्येरन्
गण्ड्यासुः
गण्डिषीरन्
अगण्डिषुः
अगण्डिषत
अगण्डिष्यन्
अगण्डिष्यन्त
ମଧ୍ୟମ  ଏକବଚନ
गण्डसि
गण्ड्यसे
जगण्डिथ
जगण्डिषे
गण्डितासि
गण्डितासे
गण्डिष्यसि
गण्डिष्यसे
गण्डतात् / गण्डताद् / गण्ड
गण्ड्यस्व
अगण्डः
अगण्ड्यथाः
गण्डेः
गण्ड्येथाः
गण्ड्याः
गण्डिषीष्ठाः
अगण्डीः
अगण्डिष्ठाः
अगण्डिष्यः
अगण्डिष्यथाः
ମଧ୍ୟମ  ଦ୍ୱିବଚନ
गण्डथः
गण्ड्येथे
जगण्डथुः
जगण्डाथे
गण्डितास्थः
गण्डितासाथे
गण्डिष्यथः
गण्डिष्येथे
गण्डतम्
गण्ड्येथाम्
अगण्डतम्
अगण्ड्येथाम्
गण्डेतम्
गण्ड्येयाथाम्
गण्ड्यास्तम्
गण्डिषीयास्थाम्
अगण्डिष्टम्
अगण्डिषाथाम्
अगण्डिष्यतम्
अगण्डिष्येथाम्
ମଧ୍ୟମ  ବହୁବଚନ
गण्डथ
गण्ड्यध्वे
जगण्ड
जगण्डिध्वे
गण्डितास्थ
गण्डिताध्वे
गण्डिष्यथ
गण्डिष्यध्वे
गण्डत
गण्ड्यध्वम्
अगण्डत
अगण्ड्यध्वम्
गण्डेत
गण्ड्येध्वम्
गण्ड्यास्त
गण्डिषीध्वम्
अगण्डिष्ट
अगण्डिढ्वम्
अगण्डिष्यत
अगण्डिष्यध्वम्
ଉତ୍ତମ  ଏକବଚନ
गण्डामि
गण्ड्ये
जगण्ड
जगण्डे
गण्डितास्मि
गण्डिताहे
गण्डिष्यामि
गण्डिष्ये
गण्डानि
गण्ड्यै
अगण्डम्
अगण्ड्ये
गण्डेयम्
गण्ड्येय
गण्ड्यासम्
गण्डिषीय
अगण्डिषम्
अगण्डिषि
अगण्डिष्यम्
अगण्डिष्ये
ଉତ୍ତମ  ଦ୍ୱିବଚନ
गण्डावः
गण्ड्यावहे
जगण्डिव
जगण्डिवहे
गण्डितास्वः
गण्डितास्वहे
गण्डिष्यावः
गण्डिष्यावहे
गण्डाव
गण्ड्यावहै
अगण्डाव
अगण्ड्यावहि
गण्डेव
गण्ड्येवहि
गण्ड्यास्व
गण्डिषीवहि
अगण्डिष्व
अगण्डिष्वहि
अगण्डिष्याव
अगण्डिष्यावहि
ଉତ୍ତମ  ବହୁବଚନ
गण्डामः
गण्ड्यामहे
जगण्डिम
जगण्डिमहे
गण्डितास्मः
गण्डितास्महे
गण्डिष्यामः
गण्डिष्यामहे
गण्डाम
गण्ड्यामहै
अगण्डाम
अगण्ड्यामहि
गण्डेम
गण्ड्येमहि
गण्ड्यास्म
गण्डिषीमहि
अगण्डिष्म
अगण्डिष्महि
अगण्डिष्याम
अगण्डिष्यामहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
गण्डतात् / गण्डताद् / गण्डतु
अगण्डत् / अगण्डद्
गण्ड्यात् / गण्ड्याद्
अगण्डीत् / अगण्डीद्
अगण्डिष्यत् / अगण्डिष्यद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
अगण्डिष्येताम्
ପ୍ରଥମା  ବହୁବଚନ
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
गण्डतात् / गण्डताद् / गण्ड
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अगण्डिष्येथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अगण्डिष्यध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ