कृ - डुकृञ् करणे तनादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अकरोः
अहरः
अदृणोः
अघारयः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अकुरुत
अहरत
अदृणुत
अघारयत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अकरवम्
अहरम्
अदृणवम्
अघारयम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकुरुताम्
अहरताम्
अदृणुताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अकुर्वन्
अहरन्
अदृण्वन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अकरोः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकुरुतम्
अहरतम्
अदृणुतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अकुरुत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अकरवम्
अहरम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकुर्व
अहराव
अदृण्व / अदृणुव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अकुर्म
अहराम
अदृण्म / अदृणुम