कुक् - कुकँ - आदाने भ्वादिः ଶବ୍ଦର ବିଭିନ୍ନ ଲକାରଗୁଡ଼ିକର ତୁଳନା


 
ପ୍ରଥମ  ଏକବଚନ
कोकते
कुक्यते
चुकुके
चुकुके
कोकिता
कोकिता
कोकिष्यते
कोकिष्यते
कोकताम्
कुक्यताम्
अकोकत
अकुक्यत
कोकेत
कुक्येत
कोकिषीष्ट
कोकिषीष्ट
अकोकिष्ट
अकोकि
अकोकिष्यत
अकोकिष्यत
ପ୍ରଥମ  ଦ୍ୱିବଚନ
कोकेते
कुक्येते
चुकुकाते
चुकुकाते
कोकितारौ
कोकितारौ
कोकिष्येते
कोकिष्येते
कोकेताम्
कुक्येताम्
अकोकेताम्
अकुक्येताम्
कोकेयाताम्
कुक्येयाताम्
कोकिषीयास्ताम्
कोकिषीयास्ताम्
अकोकिषाताम्
अकोकिषाताम्
अकोकिष्येताम्
अकोकिष्येताम्
ପ୍ରଥମ  ବହୁବଚନ
कोकन्ते
कुक्यन्ते
चुकुकिरे
चुकुकिरे
कोकितारः
कोकितारः
कोकिष्यन्ते
कोकिष्यन्ते
कोकन्ताम्
कुक्यन्ताम्
अकोकन्त
अकुक्यन्त
कोकेरन्
कुक्येरन्
कोकिषीरन्
कोकिषीरन्
अकोकिषत
अकोकिषत
अकोकिष्यन्त
अकोकिष्यन्त
ମଧ୍ୟମ  ଏକବଚନ
कोकसे
कुक्यसे
चुकुकिषे
चुकुकिषे
कोकितासे
कोकितासे
कोकिष्यसे
कोकिष्यसे
कोकस्व
कुक्यस्व
अकोकथाः
अकुक्यथाः
कोकेथाः
कुक्येथाः
कोकिषीष्ठाः
कोकिषीष्ठाः
अकोकिष्ठाः
अकोकिष्ठाः
अकोकिष्यथाः
अकोकिष्यथाः
ମଧ୍ୟମ  ଦ୍ୱିବଚନ
कोकेथे
कुक्येथे
चुकुकाथे
चुकुकाथे
कोकितासाथे
कोकितासाथे
कोकिष्येथे
कोकिष्येथे
कोकेथाम्
कुक्येथाम्
अकोकेथाम्
अकुक्येथाम्
कोकेयाथाम्
कुक्येयाथाम्
कोकिषीयास्थाम्
कोकिषीयास्थाम्
अकोकिषाथाम्
अकोकिषाथाम्
अकोकिष्येथाम्
अकोकिष्येथाम्
ମଧ୍ୟମ  ବହୁବଚନ
कोकध्वे
कुक्यध्वे
चुकुकिध्वे
चुकुकिध्वे
कोकिताध्वे
कोकिताध्वे
कोकिष्यध्वे
कोकिष्यध्वे
कोकध्वम्
कुक्यध्वम्
अकोकध्वम्
अकुक्यध्वम्
कोकेध्वम्
कुक्येध्वम्
कोकिषीध्वम्
कोकिषीध्वम्
अकोकिढ्वम्
अकोकिढ्वम्
अकोकिष्यध्वम्
अकोकिष्यध्वम्
ଉତ୍ତମ  ଏକବଚନ
कोके
कुक्ये
चुकुके
चुकुके
कोकिताहे
कोकिताहे
कोकिष्ये
कोकिष्ये
कोकै
कुक्यै
अकोके
अकुक्ये
कोकेय
कुक्येय
कोकिषीय
कोकिषीय
अकोकिषि
अकोकिषि
अकोकिष्ये
अकोकिष्ये
ଉତ୍ତମ  ଦ୍ୱିବଚନ
कोकावहे
कुक्यावहे
चुकुकिवहे
चुकुकिवहे
कोकितास्वहे
कोकितास्वहे
कोकिष्यावहे
कोकिष्यावहे
कोकावहै
कुक्यावहै
अकोकावहि
अकुक्यावहि
कोकेवहि
कुक्येवहि
कोकिषीवहि
कोकिषीवहि
अकोकिष्वहि
अकोकिष्वहि
अकोकिष्यावहि
अकोकिष्यावहि
ଉତ୍ତମ  ବହୁବଚନ
कोकामहे
कुक्यामहे
चुकुकिमहे
चुकुकिमहे
कोकितास्महे
कोकितास्महे
कोकिष्यामहे
कोकिष्यामहे
कोकामहै
कुक्यामहै
अकोकामहि
अकुक्यामहि
कोकेमहि
कुक्येमहि
कोकिषीमहि
कोकिषीमहि
अकोकिष्महि
अकोकिष्महि
अकोकिष्यामहि
अकोकिष्यामहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
अकोकिष्येताम्
अकोकिष्येताम्
ପ୍ରଥମା  ବହୁବଚନ
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अकोकिष्येथाम्
अकोकिष्येथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अकोकिष्यध्वम्
अकोकिष्यध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ