मन्द् - मदिँ - स्तुतिमोदमदस्वप्नकान्तिगतिषु भ्वादिः ଶବ୍ଦର ବିଭିନ୍ନ ଲକାରଗୁଡ଼ିକର ତୁଳନା
ପ୍ରଥମ ଏକବଚନ
मन्दते
मन्द्यते
ममन्दे
ममन्दे
मन्दिता
मन्दिता
मन्दिष्यते
मन्दिष्यते
मन्दताम्
मन्द्यताम्
अमन्दत
अमन्द्यत
मन्देत
मन्द्येत
मन्दिषीष्ट
मन्दिषीष्ट
अमन्दिष्ट
अमन्दि
अमन्दिष्यत
अमन्दिष्यत
ପ୍ରଥମ ଦ୍ୱିବଚନ
मन्देते
मन्द्येते
ममन्दाते
ममन्दाते
मन्दितारौ
मन्दितारौ
मन्दिष्येते
मन्दिष्येते
मन्देताम्
मन्द्येताम्
अमन्देताम्
अमन्द्येताम्
मन्देयाताम्
मन्द्येयाताम्
मन्दिषीयास्ताम्
मन्दिषीयास्ताम्
अमन्दिषाताम्
अमन्दिषाताम्
अमन्दिष्येताम्
अमन्दिष्येताम्
ପ୍ରଥମ ବହୁବଚନ
मन्दन्ते
मन्द्यन्ते
ममन्दिरे
ममन्दिरे
मन्दितारः
मन्दितारः
मन्दिष्यन्ते
मन्दिष्यन्ते
मन्दन्ताम्
मन्द्यन्ताम्
अमन्दन्त
अमन्द्यन्त
मन्देरन्
मन्द्येरन्
मन्दिषीरन्
मन्दिषीरन्
अमन्दिषत
अमन्दिषत
अमन्दिष्यन्त
अमन्दिष्यन्त
ମଧ୍ୟମ ଏକବଚନ
मन्दसे
मन्द्यसे
ममन्दिषे
ममन्दिषे
मन्दितासे
मन्दितासे
मन्दिष्यसे
मन्दिष्यसे
मन्दस्व
मन्द्यस्व
अमन्दथाः
अमन्द्यथाः
मन्देथाः
मन्द्येथाः
मन्दिषीष्ठाः
मन्दिषीष्ठाः
अमन्दिष्ठाः
अमन्दिष्ठाः
अमन्दिष्यथाः
अमन्दिष्यथाः
ମଧ୍ୟମ ଦ୍ୱିବଚନ
मन्देथे
मन्द्येथे
ममन्दाथे
ममन्दाथे
मन्दितासाथे
मन्दितासाथे
मन्दिष्येथे
मन्दिष्येथे
मन्देथाम्
मन्द्येथाम्
अमन्देथाम्
अमन्द्येथाम्
मन्देयाथाम्
मन्द्येयाथाम्
मन्दिषीयास्थाम्
मन्दिषीयास्थाम्
अमन्दिषाथाम्
अमन्दिषाथाम्
अमन्दिष्येथाम्
अमन्दिष्येथाम्
ମଧ୍ୟମ ବହୁବଚନ
मन्दध्वे
मन्द्यध्वे
ममन्दिध्वे
ममन्दिध्वे
मन्दिताध्वे
मन्दिताध्वे
मन्दिष्यध्वे
मन्दिष्यध्वे
मन्दध्वम्
मन्द्यध्वम्
अमन्दध्वम्
अमन्द्यध्वम्
मन्देध्वम्
मन्द्येध्वम्
मन्दिषीध्वम्
मन्दिषीध्वम्
अमन्दिढ्वम्
अमन्दिढ्वम्
अमन्दिष्यध्वम्
अमन्दिष्यध्वम्
ଉତ୍ତମ ଏକବଚନ
मन्दे
मन्द्ये
ममन्दे
ममन्दे
मन्दिताहे
मन्दिताहे
मन्दिष्ये
मन्दिष्ये
मन्दै
मन्द्यै
अमन्दे
अमन्द्ये
मन्देय
मन्द्येय
मन्दिषीय
मन्दिषीय
अमन्दिषि
अमन्दिषि
अमन्दिष्ये
अमन्दिष्ये
ଉତ୍ତମ ଦ୍ୱିବଚନ
मन्दावहे
मन्द्यावहे
ममन्दिवहे
ममन्दिवहे
मन्दितास्वहे
मन्दितास्वहे
मन्दिष्यावहे
मन्दिष्यावहे
मन्दावहै
मन्द्यावहै
अमन्दावहि
अमन्द्यावहि
मन्देवहि
मन्द्येवहि
मन्दिषीवहि
मन्दिषीवहि
अमन्दिष्वहि
अमन्दिष्वहि
अमन्दिष्यावहि
अमन्दिष्यावहि
ଉତ୍ତମ ବହୁବଚନ
मन्दामहे
मन्द्यामहे
ममन्दिमहे
ममन्दिमहे
मन्दितास्महे
मन्दितास्महे
मन्दिष्यामहे
मन्दिष्यामहे
मन्दामहै
मन्द्यामहै
अमन्दामहि
अमन्द्यामहि
मन्देमहि
मन्द्येमहि
मन्दिषीमहि
मन्दिषीमहि
अमन्दिष्महि
अमन्दिष्महि
अमन्दिष्यामहि
अमन्दिष्यामहि
ପ୍ରଥମ ପୁରୁଷ ଏକବଚନ
मन्दते
मन्द्यते
ममन्दे
ममन्दे
मन्दिता
मन्दिता
मन्दिष्यते
मन्दिष्यते
मन्दताम्
मन्द्यताम्
अमन्दत
अमन्द्यत
मन्देत
मन्द्येत
मन्दिषीष्ट
मन्दिषीष्ट
अमन्दिष्ट
अमन्दि
अमन्दिष्यत
अमन्दिष्यत
ପ୍ରଥମା ଦ୍ୱିବଚନ
मन्देते
मन्द्येते
ममन्दाते
ममन्दाते
मन्दितारौ
मन्दितारौ
मन्दिष्येते
मन्दिष्येते
मन्देताम्
मन्द्येताम्
अमन्देताम्
अमन्द्येताम्
मन्देयाताम्
मन्द्येयाताम्
मन्दिषीयास्ताम्
मन्दिषीयास्ताम्
अमन्दिषाताम्
अमन्दिषाताम्
अमन्दिष्येताम्
अमन्दिष्येताम्
ପ୍ରଥମା ବହୁବଚନ
मन्दन्ते
मन्द्यन्ते
ममन्दिरे
ममन्दिरे
मन्दितारः
मन्दितारः
मन्दिष्यन्ते
मन्दिष्यन्ते
मन्दन्ताम्
मन्द्यन्ताम्
अमन्दन्त
अमन्द्यन्त
मन्देरन्
मन्द्येरन्
मन्दिषीरन्
मन्दिषीरन्
अमन्दिषत
अमन्दिषत
अमन्दिष्यन्त
अमन्दिष्यन्त
ମଧ୍ୟମ ପୁରୁଷ ଏକବଚନ
मन्दसे
मन्द्यसे
ममन्दिषे
ममन्दिषे
मन्दितासे
मन्दितासे
मन्दिष्यसे
मन्दिष्यसे
मन्दस्व
मन्द्यस्व
अमन्दथाः
अमन्द्यथाः
मन्देथाः
मन्द्येथाः
मन्दिषीष्ठाः
मन्दिषीष्ठाः
अमन्दिष्ठाः
अमन्दिष्ठाः
अमन्दिष्यथाः
अमन्दिष्यथाः
ମଧ୍ୟମ ପୁରୁଷ ଦ୍ୱିବଚନ
मन्देथे
मन्द्येथे
ममन्दाथे
ममन्दाथे
मन्दितासाथे
मन्दितासाथे
मन्दिष्येथे
मन्दिष्येथे
मन्देथाम्
मन्द्येथाम्
अमन्देथाम्
अमन्द्येथाम्
मन्देयाथाम्
मन्द्येयाथाम्
मन्दिषीयास्थाम्
मन्दिषीयास्थाम्
अमन्दिषाथाम्
अमन्दिषाथाम्
अमन्दिष्येथाम्
अमन्दिष्येथाम्
ମଧ୍ୟମ ପୁରୁଷ ବହୁବଚନ
मन्दध्वे
मन्द्यध्वे
ममन्दिध्वे
ममन्दिध्वे
मन्दिताध्वे
मन्दिताध्वे
मन्दिष्यध्वे
मन्दिष्यध्वे
मन्दध्वम्
मन्द्यध्वम्
अमन्दध्वम्
अमन्द्यध्वम्
मन्देध्वम्
मन्द्येध्वम्
मन्दिषीध्वम्
मन्दिषीध्वम्
अमन्दिढ्वम्
अमन्दिढ्वम्
अमन्दिष्यध्वम्
अमन्दिष्यध्वम्
ଉତ୍ତମ ପୁରୁଷ ଏକବଚନ
मन्दे
मन्द्ये
ममन्दे
ममन्दे
मन्दिताहे
मन्दिताहे
मन्दिष्ये
मन्दिष्ये
मन्दै
मन्द्यै
अमन्दे
अमन्द्ये
मन्देय
मन्द्येय
मन्दिषीय
मन्दिषीय
अमन्दिषि
अमन्दिषि
अमन्दिष्ये
अमन्दिष्ये
ଉତ୍ତମ ପୁରୁଷ ଦ୍ୱିବଚନ
मन्दावहे
मन्द्यावहे
ममन्दिवहे
ममन्दिवहे
मन्दितास्वहे
मन्दितास्वहे
मन्दिष्यावहे
मन्दिष्यावहे
मन्दावहै
मन्द्यावहै
अमन्दावहि
अमन्द्यावहि
मन्देवहि
मन्द्येवहि
मन्दिषीवहि
मन्दिषीवहि
अमन्दिष्वहि
अमन्दिष्वहि
अमन्दिष्यावहि
अमन्दिष्यावहि
ଉତ୍ତମ ପୁରୁଷ ବହୁବଚନ
मन्दामहे
मन्द्यामहे
ममन्दिमहे
ममन्दिमहे
मन्दितास्महे
मन्दितास्महे
मन्दिष्यामहे
मन्दिष्यामहे
मन्दामहै
मन्द्यामहै
अमन्दामहि
अमन्द्यामहि
मन्देमहि
मन्द्येमहि
मन्दिषीमहि
मन्दिषीमहि
अमन्दिष्महि
अमन्दिष्महि
अमन्दिष्यामहि
अमन्दिष्यामहि