स्वा ଶବ୍ଦ ରୂପ - ସର୍ବନାମ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्वा
स्वे
स्वाः
ସମ୍ବୋଧନ
स्वे
स्वे
स्वाः
ଦ୍ୱିତୀୟା
स्वाम्
स्वे
स्वाः
ତୃତୀୟା
स्वया
स्वाभ्याम्
स्वाभिः
ଚତୁର୍ଥୀ
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
ପଞ୍ଚମୀ
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
ଷଷ୍ଠୀ
स्वस्याः
स्वयोः
स्वासाम्
ସପ୍ତମୀ
स्वस्याम्
स्वयोः
स्वासु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्वा
स्वे
स्वाः
ସମ୍ବୋଧନ
स्वे
स्वे
स्वाः
ଦ୍ୱିତୀୟା
स्वाम्
स्वे
स्वाः
ତୃତୀୟା
स्वया
स्वाभ्याम्
स्वाभिः
ଚତୁର୍ଥୀ
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
ପଞ୍ଚମୀ
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
ଷଷ୍ଠୀ
स्वस्याः
स्वयोः
स्वासाम्
ସପ୍ତମୀ
स्वस्याम्
स्वयोः
स्वासु
ଅନ୍ୟ