सिम ଶବ୍ଦ ରୂପ - ସର୍ବନାମ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिमम्
सिमे
सिमानि
ସମ୍ବୋଧନ
सिम
सिमे
सिमानि
ଦ୍ୱିତୀୟା
सिमम्
सिमे
सिमानि
ତୃତୀୟା
सिमेन
सिमाभ्याम्
सिमैः
ଚତୁର୍ଥୀ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
ପଞ୍ଚମୀ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ଷଷ୍ଠୀ
सिमस्य
सिमयोः
सिमेषाम्
ସପ୍ତମୀ
सिमस्मिन्
सिमयोः
सिमेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिमम्
सिमे
सिमानि
ସମ୍ବୋଧନ
सिम
सिमे
सिमानि
ଦ୍ୱିତୀୟା
सिमम्
सिमे
सिमानि
ତୃତୀୟା
सिमेन
सिमाभ्याम्
सिमैः
ଚତୁର୍ଥୀ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
ପଞ୍ଚମୀ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ଷଷ୍ଠୀ
सिमस्य
सिमयोः
सिमेषाम्
ସପ୍ତମୀ
सिमस्मिन्
सिमयोः
सिमेषु
ଅନ୍ୟ