सिम ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिमः
सिमौ
सिमे
ସମ୍ବୋଧନ
सिम
सिमौ
सिमे
ଦ୍ୱିତୀୟା
सिमम्
सिमौ
सिमान्
ତୃତୀୟା
सिमेन
सिमाभ्याम्
सिमैः
ଚତୁର୍ଥୀ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
ପଞ୍ଚମୀ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ଷଷ୍ଠୀ
सिमस्य
सिमयोः
सिमेषाम्
ସପ୍ତମୀ
सिमस्मिन्
सिमयोः
सिमेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिमः
सिमौ
सिमे
ସମ୍ବୋଧନ
सिम
सिमौ
सिमे
ଦ୍ୱିତୀୟା
सिमम्
सिमौ
सिमान्
ତୃତୀୟା
सिमेन
सिमाभ्याम्
सिमैः
ଚତୁର୍ଥୀ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
ପଞ୍ଚମୀ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ଷଷ୍ଠୀ
सिमस्य
सिमयोः
सिमेषाम्
ସପ୍ତମୀ
सिमस्मिन्
सिमयोः
सिमेषु


ଅନ୍ୟ