यद् ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
यत् / यद्
ये
यानि
ଦ୍ୱିତୀୟା
यत् / यद्
ये
यानि
ତୃତୀୟା
येन
याभ्याम्
यैः
ଚତୁର୍ଥୀ
यस्मै
याभ्याम्
येभ्यः
ପଞ୍ଚମୀ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ଷଷ୍ଠୀ
यस्य
ययोः
येषाम्
ସପ୍ତମୀ
यस्मिन्
ययोः
येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
यत् / यद्
ये
यानि
ଦ୍ୱିତୀୟା
यत् / यद्
ये
यानि
ତୃତୀୟା
येन
याभ्याम्
यैः
ଚତୁର୍ଥୀ
यस्मै
याभ्याम्
येभ्यः
ପଞ୍ଚମୀ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ଷଷ୍ଠୀ
यस्य
ययोः
येषाम्
ସପ୍ତମୀ
यस्मिन्
ययोः
येषु


ଅନ୍ୟ