यतर ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
यतरत् / यतरद्
यतरे
यतराणि
ସମ୍ବୋଧନ
यतरत् / यतरद्
यतरे
यतराणि
ଦ୍ୱିତୀୟା
यतरत् / यतरद्
यतरे
यतराणि
ତୃତୀୟା
यतरेण
यतराभ्याम्
यतरैः
ଚତୁର୍ଥୀ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
ପଞ୍ଚମୀ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ଷଷ୍ଠୀ
यतरस्य
यतरयोः
यतरेषाम्
ସପ୍ତମୀ
यतरस्मिन्
यतरयोः
यतरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
यतरत् / यतरद्
यतरे
यतराणि
ସମ୍ବୋଧନ
यतरत् / यतरद्
यतरे
यतराणि
ଦ୍ୱିତୀୟା
यतरत् / यतरद्
यतरे
यतराणि
ତୃତୀୟା
यतरेण
यतराभ्याम्
यतरैः
ଚତୁର୍ଥୀ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
ପଞ୍ଚମୀ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ଷଷ୍ଠୀ
यतरस्य
यतरयोः
यतरेषाम्
ସପ୍ତମୀ
यतरस्मिन्
यतरयोः
यतरेषु


ଅନ୍ୟ