यतम ଶବ୍ଦ ରୂପ - ସର୍ବନାମ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
यतमत् / यतमद्
यतमे
यतमानि
ସମ୍ବୋଧନ
यतमत् / यतमद्
यतमे
यतमानि
ଦ୍ୱିତୀୟା
यतमत् / यतमद्
यतमे
यतमानि
ତୃତୀୟା
यतमेन
यतमाभ्याम्
यतमैः
ଚତୁର୍ଥୀ
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
ପଞ୍ଚମୀ
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
ଷଷ୍ଠୀ
यतमस्य
यतमयोः
यतमेषाम्
ସପ୍ତମୀ
यतमस्मिन्
यतमयोः
यतमेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
यतमत् / यतमद्
यतमे
यतमानि
ସମ୍ବୋଧନ
यतमत् / यतमद्
यतमे
यतमानि
ଦ୍ୱିତୀୟା
यतमत् / यतमद्
यतमे
यतमानि
ତୃତୀୟା
यतमेन
यतमाभ्याम्
यतमैः
ଚତୁର୍ଥୀ
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
ପଞ୍ଚମୀ
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
ଷଷ୍ଠୀ
यतमस्य
यतमयोः
यतमेषाम्
ସପ୍ତମୀ
यतमस्मिन्
यतमयोः
यतमेषु
ଅନ୍ୟ