भवत् ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
भवान्
भवन्तौ
भवन्तः
ସମ୍ବୋଧନ
भवन्
भवन्तौ
भवन्तः
ଦ୍ୱିତୀୟା
भवन्तम्
भवन्तौ
भवतः
ତୃତୀୟା
भवता
भवद्भ्याम्
भवद्भिः
ଚତୁର୍ଥୀ
भवते
भवद्भ्याम्
भवद्भ्यः
ପଞ୍ଚମୀ
भवतः
भवद्भ्याम्
भवद्भ्यः
ଷଷ୍ଠୀ
भवतः
भवतोः
भवताम्
ସପ୍ତମୀ
भवति
भवतोः
भवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
भवान्
भवन्तौ
भवन्तः
ସମ୍ବୋଧନ
भवन्
भवन्तौ
भवन्तः
ଦ୍ୱିତୀୟା
भवन्तम्
भवन्तौ
भवतः
ତୃତୀୟା
भवता
भवद्भ्याम्
भवद्भिः
ଚତୁର୍ଥୀ
भवते
भवद्भ्याम्
भवद्भ्यः
ପଞ୍ଚମୀ
भवतः
भवद्भ्याम्
भवद्भ्यः
ଷଷ୍ଠୀ
भवतः
भवतोः
भवताम्
ସପ୍ତମୀ
भवति
भवतोः
भवत्सु


ଅନ୍ୟ