दक्षिण ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दक्षिणम्
दक्षिणे
दक्षिणानि
ସମ୍ବୋଧନ
दक्षिण
दक्षिणे
दक्षिणानि
ଦ୍ୱିତୀୟା
दक्षिणम्
दक्षिणे
दक्षिणानि
ତୃତୀୟା
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ଚତୁର୍ଥୀ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
ପଞ୍ଚମୀ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ଷଷ୍ଠୀ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
ସପ୍ତମୀ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दक्षिणम्
दक्षिणे
दक्षिणानि
ସମ୍ବୋଧନ
दक्षिण
दक्षिणे
दक्षिणानि
ଦ୍ୱିତୀୟା
दक्षिणम्
दक्षिणे
दक्षिणानि
ତୃତୀୟା
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ଚତୁର୍ଥୀ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
ପଞ୍ଚମୀ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ଷଷ୍ଠୀ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
ସପ୍ତମୀ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


ଅନ୍ୟ