कतम ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कतमत् / कतमद्
कतमे
कतमानि
ସମ୍ବୋଧନ
कतमत् / कतमद्
कतमे
कतमानि
ଦ୍ୱିତୀୟା
कतमत् / कतमद्
कतमे
कतमानि
ତୃତୀୟା
कतमेन
कतमाभ्याम्
कतमैः
ଚତୁର୍ଥୀ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
ପଞ୍ଚମୀ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ଷଷ୍ଠୀ
कतमस्य
कतमयोः
कतमेषाम्
ସପ୍ତମୀ
कतमस्मिन्
कतमयोः
कतमेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कतमत् / कतमद्
कतमे
कतमानि
ସମ୍ବୋଧନ
कतमत् / कतमद्
कतमे
कतमानि
ଦ୍ୱିତୀୟା
कतमत् / कतमद्
कतमे
कतमानि
ତୃତୀୟା
कतमेन
कतमाभ्याम्
कतमैः
ଚତୁର୍ଥୀ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
ପଞ୍ଚମୀ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ଷଷ୍ଠୀ
कतमस्य
कतमयोः
कतमेषाम्
ସପ୍ତମୀ
कतमस्मिन्
कतमयोः
कतमेषु


ଅନ୍ୟ