एका ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
एका
एके
एकाः
ସମ୍ବୋଧନ
एके
एके
एकाः
ଦ୍ୱିତୀୟା
एकाम्
एके
एकाः
ତୃତୀୟା
एकया
एकाभ्याम्
एकाभिः
ଚତୁର୍ଥୀ
एकस्यै
एकाभ्याम्
एकाभ्यः
ପଞ୍ଚମୀ
एकस्याः
एकाभ्याम्
एकाभ्यः
ଷଷ୍ଠୀ
एकस्याः
एकयोः
एकासाम्
ସପ୍ତମୀ
एकस्याम्
एकयोः
एकासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
एका
एके
एकाः
ସମ୍ବୋଧନ
एके
एके
एकाः
ଦ୍ୱିତୀୟା
एकाम्
एके
एकाः
ତୃତୀୟା
एकया
एकाभ्याम्
एकाभिः
ଚତୁର୍ଥୀ
एकस्यै
एकाभ्याम्
एकाभ्यः
ପଞ୍ଚମୀ
एकस्याः
एकाभ्याम्
एकाभ्यः
ଷଷ୍ଠୀ
एकस्याः
एकयोः
एकासाम्
ସପ୍ତମୀ
एकस्याम्
एकयोः
एकासु


ଅନ୍ୟ