एकतमा ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
एकतमा
एकतमे
एकतमाः
ସମ୍ବୋଧନ
एकतमे
एकतमे
एकतमाः
ଦ୍ୱିତୀୟା
एकतमाम्
एकतमे
एकतमाः
ତୃତୀୟା
एकतमया
एकतमाभ्याम्
एकतमाभिः
ଚତୁର୍ଥୀ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
ପଞ୍ଚମୀ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ଷଷ୍ଠୀ
एकतमस्याः
एकतमयोः
एकतमासाम्
ସପ୍ତମୀ
एकतमस्याम्
एकतमयोः
एकतमासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
एकतमा
एकतमे
एकतमाः
ସମ୍ବୋଧନ
एकतमे
एकतमे
एकतमाः
ଦ୍ୱିତୀୟା
एकतमाम्
एकतमे
एकतमाः
ତୃତୀୟା
एकतमया
एकतमाभ्याम्
एकतमाभिः
ଚତୁର୍ଥୀ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
ପଞ୍ଚମୀ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ଷଷ୍ଠୀ
एकतमस्याः
एकतमयोः
एकतमासाम्
ସପ୍ତମୀ
एकतमस्याम्
एकतमयोः
एकतमासु


ଅନ୍ୟ