एकतम ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
एकतमत् / एकतमद्
एकतमे
एकतमानि
ସମ୍ବୋଧନ
एकतमत् / एकतमद्
एकतमे
एकतमानि
ଦ୍ୱିତୀୟା
एकतमत् / एकतमद्
एकतमे
एकतमानि
ତୃତୀୟା
एकतमेन
एकतमाभ्याम्
एकतमैः
ଚତୁର୍ଥୀ
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
ପଞ୍ଚମୀ
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ଷଷ୍ଠୀ
एकतमस्य
एकतमयोः
एकतमेषाम्
ସପ୍ତମୀ
एकतमस्मिन्
एकतमयोः
एकतमेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
एकतमत् / एकतमद्
एकतमे
एकतमानि
ସମ୍ବୋଧନ
एकतमत् / एकतमद्
एकतमे
एकतमानि
ଦ୍ୱିତୀୟା
एकतमत् / एकतमद्
एकतमे
एकतमानि
ତୃତୀୟା
एकतमेन
एकतमाभ्याम्
एकतमैः
ଚତୁର୍ଥୀ
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
ପଞ୍ଚମୀ
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ଷଷ୍ଠୀ
एकतमस्य
एकतमयोः
एकतमेषाम्
ସପ୍ତମୀ
एकतमस्मिन्
एकतमयोः
एकतमेषु


ଅନ୍ୟ