अपर ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अपरम्
अपरे
अपराणि
ସମ୍ବୋଧନ
अपर
अपरे
अपराणि
ଦ୍ୱିତୀୟା
अपरम्
अपरे
अपराणि
ତୃତୀୟା
अपरेण
अपराभ्याम्
अपरैः
ଚତୁର୍ଥୀ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
ପଞ୍ଚମୀ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ଷଷ୍ଠୀ
अपरस्य
अपरयोः
अपरेषाम्
ସପ୍ତମୀ
अपरस्मिन्
अपरयोः
अपरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अपरम्
अपरे
अपराणि
ସମ୍ବୋଧନ
अपर
अपरे
अपराणि
ଦ୍ୱିତୀୟା
अपरम्
अपरे
अपराणि
ତୃତୀୟା
अपरेण
अपराभ्याम्
अपरैः
ଚତୁର୍ଥୀ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
ପଞ୍ଚମୀ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ଷଷ୍ଠୀ
अपरस्य
अपरयोः
अपरेषाम्
ସପ୍ତମୀ
अपरस्मिन्
अपरयोः
अपरेषु


ଅନ୍ୟ