एकतर ଶବ୍ଦ ରୂପ - ସର୍ବନାମ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
एकतरः
एकतरौ
एकतरे
ସମ୍ବୋଧନ
एकतर
एकतरौ
एकतरे
ଦ୍ୱିତୀୟା
एकतरम्
एकतरौ
एकतरान्
ତୃତୀୟା
एकतरेण
एकतराभ्याम्
एकतरैः
ଚତୁର୍ଥୀ
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
ପଞ୍ଚମୀ
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ଷଷ୍ଠୀ
एकतरस्य
एकतरयोः
एकतरेषाम्
ସପ୍ତମୀ
एकतरस्मिन्
एकतरयोः
एकतरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
एकतरः
एकतरौ
एकतरे
ସମ୍ବୋଧନ
एकतर
एकतरौ
एकतरे
ଦ୍ୱିତୀୟା
एकतरम्
एकतरौ
एकतरान्
ତୃତୀୟା
एकतरेण
एकतराभ्याम्
एकतरैः
ଚତୁର୍ଥୀ
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
ପଞ୍ଚମୀ
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ଷଷ୍ଠୀ
एकतरस्य
एकतरयोः
एकतरेषाम्
ସପ୍ତମୀ
एकतरस्मिन्
एकतरयोः
एकतरेषु


ଅନ୍ୟ