यद् - (नपुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
यत् / यद्
यः
या
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
ये
यौ
ये
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
ପ୍ରଥମା  ବହୁବଚନ
यानि
ये
याः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
ସମ୍ବୋଧନ  ଏକବଚନ
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
उपनिषदौ
पुष्करसदौ
विदी
ସମ୍ବୋଧନ  ବହୁବଚନ
उपनिषदः
पुष्करसदः
विन्दि
ଦ୍ୱିତୀୟା  ଏକବଚନ
यत् / यद्
यम्
याम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
ये
यौ
ये
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
यानि
यान्
याः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
ତୃତୀୟା  ଏକବଚନ
येन
येन
यया
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
ତୃତୀୟା  ଦ୍ୱିବଚନ
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
यैः
यैः
याभिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
यस्मै
यस्मै
यस्यै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
येभ्यः
येभ्यः
याभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
यस्मात् / यस्माद्
यस्मात् / यस्माद्
यस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
येभ्यः
येभ्यः
याभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
यस्य
यस्य
यस्याः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
ययोः
ययोः
ययोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
ଷଷ୍ଠୀ  ବହୁବଚନ
येषाम्
येषाम्
यासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
ସପ୍ତମୀ  ଏକବଚନ
यस्मिन्
यस्मिन्
यस्याम्
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
ययोः
ययोः
ययोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
ସପ୍ତମୀ  ବହୁବଚନ
येषु
येषु
यासु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
ପ୍ରଥମା  ଏକବଚନ
यत् / यद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
पुष्करसदौ
ପ୍ରଥମା  ବହୁବଚନ
पुष्करसदः
विन्दि
ସମ୍ବୋଧନ  ଏକବଚନ
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
पुष्करसदौ
ସମ୍ବୋଧନ  ବହୁବଚନ
पुष्करसदः
विन्दि
ଦ୍ୱିତୀୟା  ଏକବଚନ
यत् / यद्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
ତୃତୀୟା  ଏକବଚନ
पुष्करसदा
ତୃତୀୟା  ଦ୍ୱିବଚନ
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
यस्मै
यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
येभ्यः
येभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
यस्मात् / यस्माद्
यस्मात् / यस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
येभ्यः
येभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
त्यस्य
त्यस्याः
पुष्करसदः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
ଷଷ୍ଠୀ  ବହୁବଚନ
येषाम्
येषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
ସପ୍ତମୀ  ଏକବଚନ
यस्मिन्
यस्मिन्
यस्याम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
त्ययोः
पुष्करसदोः
ସପ୍ତମୀ  ବହୁବଚନ
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु