दक्षिणा - (स्त्री) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
दक्षिणा
दक्षिणा
रमा
सर्वा
द्वितीया
विश्वपाः
हाहाः
जरा
नासिका
निशा
ପ୍ରଥମା  ଦ୍ୱିବଚନ
दक्षिणे
दक्षिणे
रमे
सर्वे
द्वितीये
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ପ୍ରଥମା  ବହୁବଚନ
दक्षिणाः
दक्षिणाः
रमाः
सर्वाः
द्वितीयाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
ସମ୍ବୋଧନ  ଏକବଚନ
दक्षिणे
दक्षिणे
रमे
सर्वे
विश्वपाः
हाहाः
जरे
नासिके
निशे
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
दक्षिणे
दक्षिणे
रमे
सर्वे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ସମ୍ବୋଧନ  ବହୁବଚନ
दक्षिणाः
दक्षिणाः
रमाः
सर्वाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
ଦ୍ୱିତୀୟା  ଏକବଚନ
दक्षिणाम्
दक्षिणाम्
रमाम्
सर्वाम्
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
नासिकाम्
निशाम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
दक्षिणे
दक्षिणे
रमे
सर्वे
द्वितीये
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ଦ୍ୱିତୀୟା  ବହୁବଚନ
दक्षिणाः
दक्षिणाः
रमाः
सर्वाः
द्वितीयाः
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
ତୃତୀୟା  ଏକବଚନ
दक्षिणया
दक्षिणया
रमया
सर्वया
द्वितीयया
विश्वपा
हाहा
जरसा / जरया
नसा / नासिकया
निशा / निशया
ତୃତୀୟା  ଦ୍ୱିବଚନ
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ତୃତୀୟା  ବହୁବଚନ
दक्षिणाभिः
दक्षिणाभिः
रमाभिः
सर्वाभिः
द्वितीयाभिः
विश्वपाभिः
हाहाभिः
जराभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
दक्षिणस्यै
दक्षिणायै
रमायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
विश्वपे
हाहै
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
दक्षिणाभ्यः
दक्षिणाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
दक्षिणस्याः
दक्षिणायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
दक्षिणाभ्यः
दक्षिणाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
दक्षिणस्याः
दक्षिणायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
दक्षिणयोः
दक्षिणयोः
रमयोः
सर्वयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
दक्षिणासाम्
दक्षिणानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
ସପ୍ତମୀ  ଏକବଚନ
दक्षिणस्याम्
दक्षिणायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
विश्वपि
हाहे
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
दक्षिणयोः
दक्षिणयोः
रमयोः
सर्वयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ସପ୍ତମୀ  ବହୁବଚନ
दक्षिणासु
दक्षिणासु
रमासु
सर्वासु
द्वितीयासु
विश्वपासु
हाहासु
जरासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
ପ୍ରଥମା  ଏକବଚନ
विश्वपाः
हाहाः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
विश्वपौ
जरसौ / जरे
ପ୍ରଥମା  ବହୁବଚନ
विश्वपाः
हाहाः
जरसः / जराः
ସମ୍ବୋଧନ  ଏକବଚନ
विश्वपाः
हाहाः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
विश्वपौ
जरसौ / जरे
ସମ୍ବୋଧନ  ବହୁବଚନ
विश्वपाः
हाहाः
जरसः / जराः
ଦ୍ୱିତୀୟା  ଏକବଚନ
दक्षिणाम्
दक्षिणाम्
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
विश्वपौ
जरसौ / जरे
ଦ୍ୱିତୀୟା  ବହୁବଚନ
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
ତୃତୀୟା  ଏକବଚନ
विश्वपा
जरसा / जरया
नसा / नासिकया
निशा / निशया
ତୃତୀୟା  ଦ୍ୱିବଚନ
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ତୃତୀୟା  ବହୁବଚନ
दक्षिणाभिः
दक्षिणाभिः
सर्वाभिः
द्वितीयाभिः
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
दक्षिणस्यै
दक्षिणायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
विश्वपे
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
दक्षिणाभ्यः
दक्षिणाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
दक्षिणस्याः
दक्षिणायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
दक्षिणाभ्यः
दक्षिणाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
दक्षिणस्याः
दक्षिणायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
दक्षिणयोः
दक्षिणयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
दक्षिणासाम्
दक्षिणानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
ସପ୍ତମୀ  ଏକବଚନ
दक्षिणस्याम्
दक्षिणायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
दक्षिणयोः
दक्षिणयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ସପ୍ତମୀ  ବହୁବଚନ
दक्षिणासु
दक्षिणासु
द्वितीयासु
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु