इदकम् - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
अयकम्
कः
का
किम्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
इमकौ
कौ
के
के
ପ୍ରଥମା  ବହୁବଚନ
इमके
के
काः
कानि
ସମ୍ବୋଧନ  ଏକବଚନ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
ସମ୍ବୋଧନ  ବହୁବଚନ
ଦ୍ୱିତୀୟା  ଏକବଚନ
एनम् / इमकम्
कम्
काम्
किम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
एनौ / इमकौ
कौ
के
के
ଦ୍ୱିତୀୟା  ବହୁବଚନ
एनान् / इमकान्
कान्
काः
कानि
ତୃତୀୟା  ଏକବଚନ
एनेन / इमकेन
केन
कया
केन
ତୃତୀୟା  ଦ୍ୱିବଚନ
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ତୃତୀୟା  ବହୁବଚନ
एभिः / इमकेभिः
कैः
काभिः
कैः
ଚତୁର୍ଥୀ  ଏକବଚନ
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
अस्य / इमकस्य
कस्य
कस्याः
कस्य
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
एनयोः / इमकयोः
कयोः
कयोः
कयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
ସପ୍ତମୀ  ଏକବଚନ
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
एनयोः / इमकयोः
कयोः
कयोः
कयोः
ସପ୍ତମୀ  ବହୁବଚନ
एषु / इमकेषु
केषु
कासु
केषु
ପ୍ରଥମା  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
ପ୍ରଥମା  ବହୁବଚନ
ସମ୍ବୋଧନ  ଏକବଚନ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
ସମ୍ବୋଧନ  ବହୁବଚନ
ଦ୍ୱିତୀୟା  ଏକବଚନ
एनम् / इमकम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
एनौ / इमकौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
एनान् / इमकान्
ତୃତୀୟା  ଏକବଚନ
एनेन / इमकेन
ତୃତୀୟା  ଦ୍ୱିବଚନ
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ତୃତୀୟା  ବହୁବଚନ
एभिः / इमकेभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
अस्मै / इमकस्मै
कस्मै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
अस्य / इमकस्य
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
एनयोः / इमकयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
एषाम् / इमकेषाम्
केषाम्
केषाम्
ସପ୍ତମୀ  ଏକବଚନ
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
एनयोः / इमकयोः
ସପ୍ତମୀ  ବହୁବଚନ
एषु / इमकेषु