सप्तसप्तति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सप्तसप्ततिः
ଦ୍ୱିତୀୟା
सप्तसप्ततिम्
ତୃତୀୟା
सप्तसप्तत्या
ଚତୁର୍ଥୀ
सप्तसप्तत्यै / सप्तसप्ततये
ପଞ୍ଚମୀ
सप्तसप्तत्याः / सप्तसप्ततेः
ଷଷ୍ଠୀ
सप्तसप्तत्याः / सप्तसप्ततेः
ସପ୍ତମୀ
सप्तसप्तत्याम् / सप्तसप्ततौ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सप्तसप्ततिः
ଦ୍ୱିତୀୟା
सप्तसप्ततिम्
ତୃତୀୟା
सप्तसप्तत्या
ଚତୁର୍ଥୀ
सप्तसप्तत्यै / सप्तसप्ततये
ପଞ୍ଚମୀ
सप्तसप्तत्याः / सप्तसप्ततेः
ଷଷ୍ଠୀ
सप्तसप्तत्याः / सप्तसप्ततेः
ସପ୍ତମୀ
सप्तसप्तत्याम् / सप्तसप्ततौ