सप्तविंशति ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सप्तविंशतिः
ଦ୍ୱିତୀୟା
सप्तविंशतिम्
ତୃତୀୟା
सप्तविंशत्या
ଚତୁର୍ଥୀ
सप्तविंशत्यै / सप्तविंशतये
ପଞ୍ଚମୀ
सप्तविंशत्याः / सप्तविंशतेः
ଷଷ୍ଠୀ
सप्तविंशत्याः / सप्तविंशतेः
ସପ୍ତମୀ
सप्तविंशत्याम् / सप्तविंशतौ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सप्तविंशतिः
ଦ୍ୱିତୀୟା
सप्तविंशतिम्
ତୃତୀୟା
सप्तविंशत्या
ଚତୁର୍ଥୀ
सप्तविंशत्यै / सप्तविंशतये
ପଞ୍ଚମୀ
सप्तविंशत्याः / सप्तविंशतेः
ଷଷ୍ଠୀ
सप्तविंशत्याः / सप्तविंशतेः
ସପ୍ତମୀ
सप्तविंशत्याम् / सप्तविंशतौ