त्रयोविंशति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्रयोविंशतिः
ଦ୍ୱିତୀୟା
त्रयोविंशतिम्
ତୃତୀୟା
त्रयोविंशत्या
ଚତୁର୍ଥୀ
त्रयोविंशत्यै / त्रयोविंशतये
ପଞ୍ଚମୀ
त्रयोविंशत्याः / त्रयोविंशतेः
ଷଷ୍ଠୀ
त्रयोविंशत्याः / त्रयोविंशतेः
ସପ୍ତମୀ
त्रयोविंशत्याम् / त्रयोविंशतौ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्रयोविंशतिः
ଦ୍ୱିତୀୟା
त्रयोविंशतिम्
ତୃତୀୟା
त्रयोविंशत्या
ଚତୁର୍ଥୀ
त्रयोविंशत्यै / त्रयोविंशतये
ପଞ୍ଚମୀ
त्रयोविंशत्याः / त्रयोविंशतेः
ଷଷ୍ଠୀ
त्रयोविंशत्याः / त्रयोविंशतेः
ସପ୍ତମୀ
त्रयोविंशत्याम् / त्रयोविंशतौ