चतुःसप्तति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चतुःसप्ततिः
ଦ୍ୱିତୀୟା
चतुःसप्ततिम्
ତୃତୀୟା
चतुःसप्तत्या
ଚତୁର୍ଥୀ
चतुःसप्तत्यै / चतुःसप्ततये
ପଞ୍ଚମୀ
चतुःसप्तत्याः / चतुःसप्ततेः
ଷଷ୍ଠୀ
चतुःसप्तत्याः / चतुःसप्ततेः
ସପ୍ତମୀ
चतुःसप्तत्याम् / चतुःसप्ततौ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चतुःसप्ततिः
ଦ୍ୱିତୀୟା
चतुःसप्ततिम्
ତୃତୀୟା
चतुःसप्तत्या
ଚତୁର୍ଥୀ
चतुःसप्तत्यै / चतुःसप्ततये
ପଞ୍ଚମୀ
चतुःसप्तत्याः / चतुःसप्ततेः
ଷଷ୍ଠୀ
चतुःसप्तत्याः / चतुःसप्ततेः
ସପ୍ତମୀ
चतुःसप्तत्याम् / चतुःसप्ततौ