एकविंशति ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
एकविंशतिः
ଦ୍ୱିତୀୟା
एकविंशतिम्
ତୃତୀୟା
एकविंशत्या
ଚତୁର୍ଥୀ
एकविंशत्यै / एकविंशतये
ପଞ୍ଚମୀ
एकविंशत्याः / एकविंशतेः
ଷଷ୍ଠୀ
एकविंशत्याः / एकविंशतेः
ସପ୍ତମୀ
एकविंशत्याम् / एकविंशतौ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
एकविंशतिः
ଦ୍ୱିତୀୟା
एकविंशतिम्
ତୃତୀୟା
एकविंशत्या
ଚତୁର୍ଥୀ
एकविंशत्यै / एकविंशतये
ପଞ୍ଚମୀ
एकविंशत्याः / एकविंशतेः
ଷଷ୍ଠୀ
एकविंशत्याः / एकविंशतेः
ସପ୍ତମୀ
एकविंशत्याम् / एकविंशतौ