अष्टाविंशति ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अष्टाविंशतिः
ଦ୍ୱିତୀୟା
अष्टाविंशतिम्
ତୃତୀୟା
अष्टाविंशत्या
ଚତୁର୍ଥୀ
अष्टाविंशत्यै / अष्टाविंशतये
ପଞ୍ଚମୀ
अष्टाविंशत्याः / अष्टाविंशतेः
ଷଷ୍ଠୀ
अष्टाविंशत्याः / अष्टाविंशतेः
ସପ୍ତମୀ
अष्टाविंशत्याम् / अष्टाविंशतौ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अष्टाविंशतिः
ଦ୍ୱିତୀୟା
अष्टाविंशतिम्
ତୃତୀୟା
अष्टाविंशत्या
ଚତୁର୍ଥୀ
अष्टाविंशत्यै / अष्टाविंशतये
ପଞ୍ଚମୀ
अष्टाविंशत्याः / अष्टाविंशतेः
ଷଷ୍ଠୀ
अष्टाविंशत्याः / अष्टाविंशतेः
ସପ୍ତମୀ
अष्टाविंशत्याम् / अष्टाविंशतौ