परमषष् - (पुं) ର ତୁଳନା
ପ୍ରଥମା ଏକବଚନ
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
ପ୍ରଥମା ଦ୍ୱିବଚନ
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
ପ୍ରଥମା ବହୁବଚନ
परमषट् / परमषड्
प्रियषषः
षट् / षड्
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
ସମ୍ବୋଧନ ଏକବଚନ
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
ସମ୍ବୋଧନ ଦ୍ୱିବଚନ
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
ସମ୍ବୋଧନ ବହୁବଚନ
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
ଦ୍ୱିତୀୟା ଏକବଚନ
प्रियषषम्
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
ଦ୍ୱିତୀୟା ଦ୍ୱିବଚନ
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
ଦ୍ୱିତୀୟା ବହୁବଚନ
परमषट् / परमषड्
प्रियषषः
षट् / षड्
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
ତୃତୀୟା ଏକବଚନ
प्रियषषा
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
ତୃତୀୟା ଦ୍ୱିବଚନ
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
ତୃତୀୟା ବହୁବଚନ
परमषड्भिः
प्रियषड्भिः
षड्भिः
दधृग्भिः
रत्नमुड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
ଚତୁର୍ଥୀ ଏକବଚନ
प्रियषषे
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
ଚତୁର୍ଥୀ ଦ୍ୱିବଚନ
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
ଚତୁର୍ଥୀ ବହୁବଚନ
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
ପଞ୍ଚମୀ ଏକବଚନ
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
ପଞ୍ଚମୀ ଦ୍ୱିବଚନ
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
ପଞ୍ଚମୀ ବହୁବଚନ
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
ଷଷ୍ଠୀ ଏକବଚନ
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
ଷଷ୍ଠୀ ଦ୍ୱିବଚନ
प्रियषषोः
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
ଷଷ୍ଠୀ ବହୁବଚନ
परमषण्णाम्
प्रियषषाम्
षण्णाम्
दधृषाम्
रत्नमुषाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
ସପ୍ତମୀ ଏକବଚନ
प्रियषषि
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
ସପ୍ତମୀ ଦ୍ୱିବଚନ
प्रियषषोः
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
ସପ୍ତମୀ ବହୁବଚନ
परमषट्त्सु / परमषट्सु
प्रियषट्त्सु / प्रियषट्सु
षट्त्सु / षट्सु
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
ପ୍ରଥମା ଏକବଚନ
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
ପ୍ରଥମା ଦ୍ୱିବଚନ
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
ପ୍ରଥମା ବହୁବଚନ
परमषट् / परमषड्
प्रियषषः
षट् / षड्
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
ସମ୍ବୋଧନ ଏକବଚନ
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
ସମ୍ବୋଧନ ଦ୍ୱିବଚନ
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
ସମ୍ବୋଧନ ବହୁବଚନ
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
ଦ୍ୱିତୀୟା ଏକବଚନ
प्रियषषम्
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
ଦ୍ୱିତୀୟା ଦ୍ୱିବଚନ
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
ଦ୍ୱିତୀୟା ବହୁବଚନ
परमषट् / परमषड्
प्रियषषः
षट् / षड्
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
ତୃତୀୟା ଏକବଚନ
प्रियषषा
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
ତୃତୀୟା ଦ୍ୱିବଚନ
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
ତୃତୀୟା ବହୁବଚନ
परमषड्भिः
प्रियषड्भिः
षड्भिः
दधृग्भिः
रत्नमुड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
ଚତୁର୍ଥୀ ଏକବଚନ
प्रियषषे
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
ଚତୁର୍ଥୀ ଦ୍ୱିବଚନ
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
ଚତୁର୍ଥୀ ବହୁବଚନ
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
ପଞ୍ଚମୀ ଏକବଚନ
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
ପଞ୍ଚମୀ ଦ୍ୱିବଚନ
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
ପଞ୍ଚମୀ ବହୁବଚନ
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
ଷଷ୍ଠୀ ଏକବଚନ
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
ଷଷ୍ଠୀ ଦ୍ୱିବଚନ
प्रियषषोः
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
ଷଷ୍ଠୀ ବହୁବଚନ
परमषण्णाम्
प्रियषषाम्
षण्णाम्
दधृषाम्
रत्नमुषाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
ସପ୍ତମୀ ଏକବଚନ
प्रियषषि
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
ସପ୍ତମୀ ଦ୍ୱିବଚନ
प्रियषषोः
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
ସପ୍ତମୀ ବହୁବଚନ
परमषट्त्सु / परमषट्सु
प्रियषट्त्सु / प्रियषट्सु
षट्त्सु / षट्सु
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु