त्र्यशीति ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
त्र्यशीतिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
ପ୍ରଥମା  ଦ୍ୱିବଚନ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ପ୍ରଥମା  ବହୁବଚନ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ସମ୍ବୋଧନ  ଏକବଚନ
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
ସମ୍ବୋଧନ  ବହୁବଚନ
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
त्र्यशीतिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ତୃତୀୟା  ଏକବଚନ
त्र्यशीत्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
ତୃତୀୟା  ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ତୃତୀୟା  ବହୁବଚନ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
त्र्यशीत्यै / त्र्यशीतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
त्र्यशीत्याः / त्र्यशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
त्र्यशीत्याः / त्र्यशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
ସପ୍ତମୀ  ଏକବଚନ
त्र्यशीत्याम् / त्र्यशीतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ସପ୍ତମୀ  ବହୁବଚନ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
ପ୍ରଥମା  ଏକବଚନ
त्र्यशीतिः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
वारिणी
अनादिनी
ग्रामणिनी
ପ୍ରଥମା  ବହୁବଚନ
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ସମ୍ବୋଧନ  ଏକବଚନ
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
वारिणी
अनादिनी
ग्रामणिनी
ସମ୍ବୋଧନ  ବହୁବଚନ
वारीणि
अनादीनि
ग्रामणीनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
त्र्यशीतिम्
हरिम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
वारिणी
अनादिनी
ग्रामणिनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ତୃତୀୟା  ଏକବଚନ
त्र्यशीत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
ତୃତୀୟା  ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ତୃତୀୟା  ବହୁବଚନ
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
त्र्यशीत्यै / त्र्यशीतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
त्र्यशीत्याः / त्र्यशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
त्र्यशीत्याः / त्र्यशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
ସପ୍ତମୀ  ଏକବଚନ
त्र्यशीत्याम् / त्र्यशीतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ସପ୍ତମୀ  ବହୁବଚନ
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु