चतुर्दशन् ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
राजा
गुणी
ब्रह्म
सीमा
ପ୍ରଥମା  ଦ୍ୱିବଚନ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ପ୍ରଥମା  ବହୁବଚନ
चतुर्दश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
ସମ୍ବୋଧନ  ଏକବଚନ
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ସମ୍ବୋଧନ  ବହୁବଚନ
राजानः
गुणिनः
ब्रह्माणि
सीमानः
ଦ୍ୱିତୀୟା  ଏକବଚନ
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
चतुर्दश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
ତୃତୀୟା  ଏକବଚନ
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
ତୃତୀୟା  ଦ୍ୱିବଚନ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ତୃତୀୟା  ବହୁବଚନ
चतुर्दशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ଷଷ୍ଠୀ  ବହୁବଚନ
चतुर्दशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
ସପ୍ତମୀ  ଏକବଚନ
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ସପ୍ତମୀ  ବହୁବଚନ
चतुर्दशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
ପ୍ରଥମା  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
राजानौ
ପ୍ରଥମା  ବହୁବଚନ
चतुर्दश
राजानः
पञ्च
ब्रह्माणि
ସମ୍ବୋଧନ  ଏକବଚନ
ब्रह्म / ब्रह्मन्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
राजानौ
ସମ୍ବୋଧନ  ବହୁବଚନ
राजानः
ब्रह्माणि
ଦ୍ୱିତୀୟା  ଏକବଚନ
राजानम्
गुणिनम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
राजानौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
चतुर्दश
राज्ञः
पञ्च
ब्रह्माणि
ତୃତୀୟା  ଏକବଚନ
राज्ञा
ତୃତୀୟା  ଦ୍ୱିବଚନ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ତୃତୀୟା  ବହୁବଚନ
चतुर्दशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
राज्ञे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
राज्ञः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
राज्ञः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
राज्ञोः
गुणिनोः
ब्रह्मणोः
ଷଷ୍ଠୀ  ବହୁବଚନ
चतुर्दशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
ସପ୍ତମୀ  ଏକବଚନ
राज्ञि / राजनि
सीम्नि / सीमनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
राज्ञोः
गुणिनोः
ब्रह्मणोः
ସପ୍ତମୀ  ବହୁବଚନ
चतुर्दशसु
पञ्चसु