एकचत्वारिंशत् ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
एकचत्वारिंशत् / एकचत्वारिंशद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ପ୍ରଥମା  ବହୁବଚନ
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
ସମ୍ବୋଧନ  ଏକବଚନ
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ସମ୍ବୋଧନ  ବହୁବଚନ
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
ଦ୍ୱିତୀୟା  ଏକବଚନ
एकचत्वारिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ଦ୍ୱିତୀୟା  ବହୁବଚନ
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
ତୃତୀୟା  ଏକବଚନ
एकचत्वारिंशता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
ତୃତୀୟା  ଦ୍ୱିବଚନ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
एकचत्वारिंशते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
एकचत्वारिंशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
एकचत्वारिंशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ଷଷ୍ଠୀ  ବହୁବଚନ
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
ସପ୍ତମୀ  ଏକବଚନ
एकचत्वारिंशति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ସପ୍ତମୀ  ବହୁବଚନ
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
ପ୍ରଥମା  ଏକବଚନ
एकचत्वारिंशत् / एकचत्वारिंशद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ପ୍ରଥମା  ବହୁବଚନ
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ସମ୍ବୋଧନ  ଏକବଚନ
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ସମ୍ବୋଧନ  ବହୁବଚନ
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ଦ୍ୱିତୀୟା  ଏକବଚନ
एकचत्वारिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
दत्तवतः
धीमन्ति
दत्तवन्ति
ତୃତୀୟା  ଏକବଚନ
एकचत्वारिंशता
त्रिंशता
दत्तवता
ତୃତୀୟା  ଦ୍ୱିବଚନ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
एकचत्वारिंशते
त्रिंशते
दत्तवते
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
एकचत्वारिंशतः
त्रिंशतः
दत्तवतः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
एकचत्वारिंशतः
त्रिंशतः
दत्तवतः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ଷଷ୍ଠୀ  ବହୁବଚନ
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
ସପ୍ତମୀ  ଏକବଚନ
एकचत्वारिंशति
त्रिंशति
दत्तवति
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ସପ୍ତମୀ  ବହୁବଚନ
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु