एकोननवति ର ତୁଳନା
ପ୍ରଥମା ଏକବଚନ
एकोननवतिः
हरिः
मतिः
वारि
अनादि
ପ୍ରଥମା ଦ୍ୱିବଚନ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ପ୍ରଥମା ବହୁବଚନ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ସମ୍ବୋଧନ ଏକବଚନ
हरे
मते
वारे / वारि
अनादे / अनादि
ସମ୍ବୋଧନ ଦ୍ୱିବଚନ
हरी
मती
वारिणी
अनादिनी
ସମ୍ବୋଧନ ବହୁବଚନ
हरयः
मतयः
वारीणि
अनादीनि
ଦ୍ୱିତୀୟା ଏକବଚନ
एकोननवतिम्
हरिम्
मतिम्
वारि
अनादि
ଦ୍ୱିତୀୟା ଦ୍ୱିବଚନ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ଦ୍ୱିତୀୟା ବହୁବଚନ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ତୃତୀୟା ଏକବଚନ
एकोननवत्या
हरिणा
मत्या
वारिणा
अनादिना
ତୃତୀୟା ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ତୃତୀୟା ବହୁବଚନ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ଚତୁର୍ଥୀ ଏକବଚନ
एकोननवत्यै / एकोननवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ଚତୁର୍ଥୀ ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ଚତୁର୍ଥୀ ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ପଞ୍ଚମୀ ଏକବଚନ
एकोननवत्याः / एकोननवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ପଞ୍ଚମୀ ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ପଞ୍ଚମୀ ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ଷଷ୍ଠୀ ଏକବଚନ
एकोननवत्याः / एकोननवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ଷଷ୍ଠୀ ଦ୍ୱିବଚନ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ଷଷ୍ଠୀ ବହୁବଚନ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ସପ୍ତମୀ ଏକବଚନ
एकोननवत्याम् / एकोननवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ସପ୍ତମୀ ଦ୍ୱିବଚନ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ସପ୍ତମୀ ବହୁବଚନ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ପ୍ରଥମା ଏକବଚନ
एकोननवतिः
हरिः
मतिः
वारि
अनादि
ପ୍ରଥମା ଦ୍ୱିବଚନ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ପ୍ରଥମା ବହୁବଚନ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ସମ୍ବୋଧନ ଏକବଚନ
हरे
मते
वारे / वारि
अनादे / अनादि
ସମ୍ବୋଧନ ଦ୍ୱିବଚନ
हरी
मती
वारिणी
अनादिनी
ସମ୍ବୋଧନ ବହୁବଚନ
हरयः
मतयः
वारीणि
अनादीनि
ଦ୍ୱିତୀୟା ଏକବଚନ
एकोननवतिम्
हरिम्
मतिम्
वारि
अनादि
ଦ୍ୱିତୀୟା ଦ୍ୱିବଚନ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ଦ୍ୱିତୀୟା ବହୁବଚନ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ତୃତୀୟା ଏକବଚନ
एकोननवत्या
हरिणा
मत्या
वारिणा
अनादिना
ତୃତୀୟା ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ତୃତୀୟା ବହୁବଚନ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ଚତୁର୍ଥୀ ଏକବଚନ
एकोननवत्यै / एकोननवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ଚତୁର୍ଥୀ ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ଚତୁର୍ଥୀ ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ପଞ୍ଚମୀ ଏକବଚନ
एकोननवत्याः / एकोननवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ପଞ୍ଚମୀ ଦ୍ୱିବଚନ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ପଞ୍ଚମୀ ବହୁବଚନ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ଷଷ୍ଠୀ ଏକବଚନ
एकोननवत्याः / एकोननवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ଷଷ୍ଠୀ ଦ୍ୱିବଚନ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ଷଷ୍ଠୀ ବହୁବଚନ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ସପ୍ତମୀ ଏକବଚନ
एकोननवत्याम् / एकोननवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ସପ୍ତମୀ ଦ୍ୱିବଚନ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ସପ୍ତମୀ ବହୁବଚନ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु