शुच् - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ପ୍ରଥମା  ବହୁବଚନ
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
ସମ୍ବୋଧନ  ଏକବଚନ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ସମ୍ବୋଧନ  ବହୁବଚନ
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
ଦ୍ୱିତୀୟା  ଏକବଚନ
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ତୃତୀୟା  ଏକବଚନ
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
ତୃତୀୟା  ଦ୍ୱିବଚନ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ଷଷ୍ଠୀ  ବହୁବଚନ
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
ସପ୍ତମୀ  ଏକବଚନ
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ସପ୍ତମୀ  ବହୁବଚନ
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
ପ୍ରଥମା  ଏକବଚନ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ପ୍ରଥମା  ବହୁବଚନ
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
ସମ୍ବୋଧନ  ଏକବଚନ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ସମ୍ବୋଧନ  ବହୁବଚନ
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
ଦ୍ୱିତୀୟା  ଏକବଚନ
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
शुञ्चि
क्रुञ्चः
पयोमुचः
ତୃତୀୟା  ଏକବଚନ
क्रुञ्चा
पयोमुचा
ତୃତୀୟା  ଦ୍ୱିବଚନ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
क्रुञ्चे
पयोमुचे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
क्रुञ्चः
पयोमुचः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
क्रुञ्चः
पयोमुचः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ଷଷ୍ଠୀ  ବହୁବଚନ
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
ସପ୍ତମୀ  ଏକବଚନ
क्रुञ्चि
पयोमुचि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ସପ୍ତମୀ  ବହୁବଚନ
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु