वार् - (नपुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
वाः
गीः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
वारी
गिरौ
ପ୍ରଥମା  ବହୁବଚନ
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
ସମ୍ବୋଧନ  ଏକବଚନ
वाः
गीः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
वारी
गिरौ
ସମ୍ବୋଧନ  ବହୁବଚନ
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
ଦ୍ୱିତୀୟା  ଏକବଚନ
वाः
गिरम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
वारी
गिरौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
ତୃତୀୟା  ଏକବଚନ
वारा
गिरा
ତୃତୀୟା  ଦ୍ୱିବଚନ
वार्भ्याम्
गीर्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
वारे
गिरे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
वार्भ्याम्
गीर्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
वारः
गिरः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
वार्भ्याम्
गीर्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
वारः
गिरः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
वारोः
गिरोः
ଷଷ୍ଠୀ  ବହୁବଚନ
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
ସପ୍ତମୀ  ଏକବଚନ
वारि
गिरि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
वारोः
गिरोः
ସପ୍ତମୀ  ବହୁବଚନ
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
ପ୍ରଥମା  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
ପ୍ରଥମା  ବହୁବଚନ
चत्वारः
चत्वारि
ସମ୍ବୋଧନ  ଏକବଚନ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
ସମ୍ବୋଧନ  ବହୁବଚନ
चत्वारः
चत्वारि
ଦ୍ୱିତୀୟା  ଏକବଚନ
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
चत्वारि
ତୃତୀୟା  ଏକବଚନ
ତୃତୀୟା  ଦ୍ୱିବଚନ
वार्भ्याम्
गीर्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
वार्भ्याम्
गीर्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
वार्भ्याम्
गीर्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
ଷଷ୍ଠୀ  ବହୁବଚନ
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
ସପ୍ତମୀ  ଏକବଚନ
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
ସପ୍ତମୀ  ବହୁବଚନ
वार्षु
चतुर्षु
चतुर्षु