बहु - (नपुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
बहु
बहुः
बहुः
शम्भुः
धेनुः
मधु
सुलु
स्वयम्भु
ପ୍ରଥମା  ଦ୍ୱିବଚନ
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
ପ୍ରଥମା  ବହୁବଚନ
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
ସମ୍ବୋଧନ  ଏକବଚନ
बहो / बहु
बहो
बहो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
ସମ୍ବୋଧନ  ବହୁବଚନ
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
बहु
बहुम्
बहुम्
शम्भुम्
धेनुम्
मधु
सुलु
स्वयम्भु
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
बहूनि
बहून्
बहूः
शम्भून्
धेनूः
मधूनि
सुलूनि
स्वयम्भूनि
ତୃତୀୟା  ଏକବଚନ
बहुना
बहुना
बह्वा
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ତୃତୀୟା  ବହୁବଚନ
बहुभिः
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
बहवे / बहुने
बहवे
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ସପ୍ତମୀ  ଏକବଚନ
बहौ / बहुनि
बहौ
बह्वाम् / बहौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ସପ୍ତମୀ  ବହୁବଚନ
बहुषु
बहुषु
बहुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
स्वयम्भुषु
ପ୍ରଥମା  ଏକବଚନ
शम्भुः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
ପ୍ରଥମା  ବହୁବଚନ
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
ସମ୍ବୋଧନ  ଏକବଚନ
बहो / बहु
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
ସମ୍ବୋଧନ  ବହୁବଚନ
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
बहुम्
शम्भुम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
बहूनि
बहून्
शम्भून्
मधूनि
सुलूनि
स्वयम्भूनि
ତୃତୀୟା  ଏକବଚନ
बहुना
बहुना
शम्भुना
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ତୃତୀୟା  ବହୁବଚନ
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
बहवे / बहुने
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ସପ୍ତମୀ  ଏକବଚନ
बहौ / बहुनि
बह्वाम् / बहौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ସପ୍ତମୀ  ବହୁବଚନ
बहुषु
बहुषु
शम्भुषु
मधुषु
सुलुषु
स्वयम्भुषु