गौरी - (स्त्री) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ପ୍ରଥମା  ବହୁବଚନ
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ସମ୍ବୋଧନ  ଏକବଚନ
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ସମ୍ବୋଧନ  ବହୁବଚନ
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ଦ୍ୱିତୀୟା  ଏକବଚନ
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
ତୃତୀୟା  ଏକବଚନ
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
ତୃତୀୟା  ଦ୍ୱିବଚନ
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ତୃତୀୟା  ବହୁବଚନ
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ଷଷ୍ଠୀ  ବହୁବଚନ
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
ସପ୍ତମୀ  ଏକବଚନ
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ସପ୍ତମୀ  ବହୁବଚନ
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
ପ୍ରଥମା  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
लक्ष्म्यौ
नियौ
पप्यौ
ପ୍ରଥମା  ବହୁବଚନ
लक्ष्म्यः
नियः
पप्यः
ସମ୍ବୋଧନ  ଏକବଚନ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
लक्ष्म्यौ
नियौ
पप्यौ
ସମ୍ବୋଧନ  ବହୁବଚନ
लक्ष्म्यः
नियः
पप्यः
ଦ୍ୱିତୀୟା  ଏକବଚନ
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
लक्ष्म्यौ
नियौ
पप्यौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
नियः
पपीन्
ତୃତୀୟା  ଏକବଚନ
लक्ष्म्या
निया
पप्या
ତୃତୀୟା  ଦ୍ୱିବଚନ
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ତୃତୀୟା  ବହୁବଚନ
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ଷଷ୍ଠୀ  ବହୁବଚନ
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
ସପ୍ତମୀ  ଏକବଚନ
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ସପ୍ତମୀ  ବହୁବଚନ
लक्ष्मीषु
नीषु
पपीषु