गो - (स्त्री) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ପ୍ରଥମା  ବହୁବଚନ
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ସମ୍ବୋଧନ  ଏକବଚନ
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ସମ୍ବୋଧନ  ବହୁବଚନ
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ଦ୍ୱିତୀୟା  ଏକବଚନ
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
ତୃତୀୟା  ଏକବଚନ
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
ତୃତୀୟା  ଦ୍ୱିବଚନ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ତୃତୀୟା  ବହୁବଚନ
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ଷଷ୍ଠୀ  ବହୁବଚନ
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
ସପ୍ତମୀ  ଏକବଚନ
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ସପ୍ତମୀ  ବହୁବଚନ
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
ପ୍ରଥମା  ଏକବଚନ
सुद्यौः
स्मृतौः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ପ୍ରଥମା  ବହୁବଚନ
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ସମ୍ବୋଧନ  ଏକବଚନ
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ସମ୍ବୋଧନ  ବହୁବଚନ
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ଦ୍ୱିତୀୟା  ଏକବଚନ
गाम्
सुद्याम्
स्मृताम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
प्रद्यूनि
सुद्याः
स्मृताः
ତୃତୀୟା  ଏକବଚନ
प्रद्युना
सुद्यवा
स्मृतवा
ତୃତୀୟା  ଦ୍ୱିବଚନ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ତୃତୀୟା  ବହୁବଚନ
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
प्रद्युने
सुद्यवे
स्मृतवे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
प्रद्युनः
सुद्योः
स्मृतोः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
प्रद्युनः
सुद्योः
स्मृतोः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ଷଷ୍ଠୀ  ବହୁବଚନ
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
ସପ୍ତମୀ  ଏକବଚନ
प्रद्युनि
सुद्यवि
स्मृतवि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ସପ୍ତମୀ  ବହୁବଚନ
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु