खलपू - (स्त्री) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमूः
लूः
उल्लूः
कटप्रूः
स्वभूः
वधूः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
ପ୍ରଥମା  ବହୁବଚନ
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
ସମ୍ବୋଧନ  ଏକବଚନ
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमु
लूः
उल्लूः
कटप्रूः
स्वभूः
वधु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
ସମ୍ବୋଧନ  ବହୁବଚନ
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
ଦ୍ୱିତୀୟା  ଏକବଚନ
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
वधूम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
खलप्वः
खलप्वः
सुभ्रुवः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वधूः
ତୃତୀୟା  ଏକବଚନ
खलप्वा
खलप्वा
सुभ्रुवा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
वध्वा
ତୃତୀୟା  ଦ୍ୱିବଚନ
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
ତୃତୀୟା  ବହୁବଚନ
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
खलप्वे
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
वध्वै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
ଷଷ୍ଠୀ  ବହୁବଚନ
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
ସପ୍ତମୀ  ଏକବଚନ
खलप्वि
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
ସପ୍ତମୀ  ବହୁବଚନ
खलपूषु
खलपूषु
सुभ्रूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु
वधूषु
ପ୍ରଥମା  ଏକବଚନ
खलपूः
हूहूः
अतिचमूः
उल्लूः
कटप्रूः
स्वभूः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
ପ୍ରଥମା  ବହୁବଚନ
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
ସମ୍ବୋଧନ  ଏକବଚନ
खलपूः
हूहूः
उल्लूः
कटप्रूः
स्वभूः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
ସମ୍ବୋଧନ  ବହୁବଚନ
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
ଦ୍ୱିତୀୟା  ଏକବଚନ
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
खलप्वः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
ତୃତୀୟା  ଏକବଚନ
खलप्वा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
ତୃତୀୟା  ଦ୍ୱିବଚନ
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
ତୃତୀୟା  ବହୁବଚନ
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
ଷଷ୍ଠୀ  ବହୁବଚନ
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
ସପ୍ତମୀ  ଏକବଚନ
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
ସପ୍ତମୀ  ବହୁବଚନ
खलपूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु