कुरु - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
कुरुः
शम्भुः
धेनुः
मधु
बहु
सुलु
स्वयम्भु
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ପ୍ରଥମା  ବହୁବଚନ
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ସମ୍ବୋଧନ  ଏକବଚନ
कुरो
शम्भो
धेनो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ସମ୍ବୋଧନ  ବହୁବଚନ
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कुरुम्
शम्भुम्
धेनुम्
मधु
बहु
सुलु
स्वयम्भु
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कुरून्
शम्भून्
धेनूः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ତୃତୀୟା  ଏକବଚନ
कुरुणा
शम्भुना
धेन्वा
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ତୃତୀୟା  ବହୁବଚନ
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ସପ୍ତମୀ  ଏକବଚନ
कुरौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ସପ୍ତମୀ  ବହୁବଚନ
कुरुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
ପ୍ରଥମା  ଏକବଚନ
कुरुः
शम्भुः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ପ୍ରଥମା  ବହୁବଚନ
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ସମ୍ବୋଧନ  ଏକବଚନ
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ସମ୍ବୋଧନ  ବହୁବଚନ
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कुरुम्
शम्भुम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कुरून्
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ତୃତୀୟା  ଏକବଚନ
कुरुणा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ତୃତୀୟା  ବହୁବଚନ
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ସପ୍ତମୀ  ଏକବଚନ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ସପ୍ତମୀ  ବହୁବଚନ
कुरुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु