कामदुह् - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
ପ୍ରଥମା  ବହୁବଚନ
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
ସମ୍ବୋଧନ  ଏକବଚନ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
ସମ୍ବୋଧନ  ବହୁବଚନ
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कामदुहम्
कामधुक् / कामधुग्
कामदुहम्
लिहम्
तुरासाहम्
उपानहम्
उष्णिहम्
स्वनडुत् / स्वनडुद्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
ତୃତୀୟା  ଏକବଚନ
कामदुहा
कामदुहा
कामदुहा
लिहा
तुरासाहा
उपानहा
उष्णिहा
स्वनडुहा
ତୃତୀୟା  ଦ୍ୱିବଚନ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कामदुहे
कामदुहे
कामदुहे
लिहे
तुरासाहे
उपानहे
उष्णिहे
स्वनडुहे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उपानहाम्
उष्णिहाम्
स्वनडुहाम्
ସପ୍ତମୀ  ଏକବଚନ
कामदुहि
कामदुहि
कामदुहि
लिहि
तुरासाहि
उपानहि
उष्णिहि
स्वनडुहि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
ସପ୍ତମୀ  ବହୁବଚନ
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उपानत्सु
उष्णिक्षु
स्वनडुत्सु
ପ୍ରଥମା  ଏକବଚନ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कामदुहौ
तुरासाहौ
ପ୍ରଥମା  ବହୁବଚନ
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
ସମ୍ବୋଧନ  ଏକବଚନ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कामदुहौ
तुरासाहौ
ସମ୍ବୋଧନ  ବହୁବଚନ
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कामदुहम्
कामधुक् / कामधुग्
लिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कामदुहौ
तुरासाहौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
ତୃତୀୟା  ଏକବଚନ
कामदुहा
तुरासाहा
ତୃତୀୟା  ଦ୍ୱିବଚନ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ତୃତୀୟା  ବହୁବଚନ
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कामदुहे
तुरासाहे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कामदुहः
तुरासाहः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कामदुहः
तुरासाहः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उष्णिहाम्
स्वनडुहाम्
ସପ୍ତମୀ  ଏକବଚନ
कामदुहि
तुरासाहि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
ସପ୍ତମୀ  ବହୁବଚନ
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उष्णिक्षु
स्वनडुत्सु