कणितृ - (नपुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
कणितृ
कणिता
धाता
भ्राता
स्वसा
धातृ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ପ୍ରଥମା  ବହୁବଚନ
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
ସମ୍ବୋଧନ  ଏକବଚନ
कणितः / कणितृ
कणितः
धातः
भ्रातः
स्वसः
धातः / धातृ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ସମ୍ବୋଧନ  ବହୁବଚନ
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कणितृ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
ତୃତୀୟା  ଏକବଚନ
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
ତୃତୀୟା  ଦ୍ୱିବଚନ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ତୃତୀୟା  ବହୁବଚନ
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
ସପ୍ତମୀ  ଏକବଚନ
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ସପ୍ତମୀ  ବହୁବଚନ
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
ପ୍ରଥମା  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ପ୍ରଥମା  ବହୁବଚନ
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
ସମ୍ବୋଧନ  ଏକବଚନ
कणितः / कणितृ
धातः / धातृ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ସମ୍ବୋଧନ  ବହୁବଚନ
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
ତୃତୀୟା  ଏକବଚନ
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
ତୃତୀୟା  ଦ୍ୱିବଚନ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ତୃତୀୟା  ବହୁବଚନ
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
ସପ୍ତମୀ  ଏକବଚନ
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
धातरि / धातृणि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ସପ୍ତମୀ  ବହୁବଚନ
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
धातृषु