उल्लू - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधूः
अतिचमूः
सुभ्रूः
खलपूः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
ପ୍ରଥମା  ବହୁବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
ସମ୍ବୋଧନ  ଏକବଚନ
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधु
अतिचमु
सुभ्रूः
खलपूः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
ସମ୍ବୋଧନ  ବହୁବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
ଦ୍ୱିତୀୟା  ଏକବଚନ
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
वधूम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वधूः
अतिचमून्
सुभ्रुवः
खलप्वः
ତୃତୀୟା  ଏକବଚନ
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
वध्वा
अतिचम्वा
सुभ्रुवा
खलप्वा
ତୃତୀୟା  ଦ୍ୱିବଚନ
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ତୃତୀୟା  ବହୁବଚନ
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
वध्वै
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
खलप्वे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
ଷଷ୍ଠୀ  ବହୁବଚନ
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
ସପ୍ତମୀ  ଏକବଚନ
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
खलप्वि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
ସପ୍ତମୀ  ବହୁବଚନ
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
वधूषु
अतिचमूषु
सुभ्रूषु
खलपूषु
ପ୍ରଥମା  ଏକବଚନ
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
अतिचमूः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
ପ୍ରଥମା  ବହୁବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
ସମ୍ବୋଧନ  ଏକବଚନ
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
ସମ୍ବୋଧନ  ବହୁବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
ଦ୍ୱିତୀୟା  ଏକବଚନ
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचमून्
ତୃତୀୟା  ଏକବଚନ
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
अतिचम्वा
ତୃତୀୟା  ଦ୍ୱିବଚନ
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ତୃତୀୟା  ବହୁବଚନ
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
ଷଷ୍ଠୀ  ବହୁବଚନ
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
ସପ୍ତମୀ  ଏକବଚନ
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
ସପ୍ତମୀ  ବହୁବଚନ
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
अतिचमूषु