अधमशाखीय - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
अधमशाखीयः
अधमशाखीयम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
अधमशाखीयौ
अधमशाखीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ପ୍ରଥମା  ବହୁବଚନ
अधमशाखीयाः
अधमशाखीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ସମ୍ବୋଧନ  ଏକବଚନ
अधमशाखीय
अधमशाखीय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
अधमशाखीयौ
अधमशाखीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ସମ୍ବୋଧନ  ବହୁବଚନ
अधमशाखीयाः
अधमशाखीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ଦ୍ୱିତୀୟା  ଏକବଚନ
अधमशाखीयम्
अधमशाखीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
अधमशाखीयौ
अधमशाखीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ଦ୍ୱିତୀୟା  ବହୁବଚନ
अधमशाखीयान्
अधमशाखीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ତୃତୀୟା  ଏକବଚନ
अधमशाखीयेन
अधमशाखीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
ତୃତୀୟା  ଦ୍ୱିବଚନ
अधमशाखीयाभ्याम्
अधमशाखीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ତୃତୀୟା  ବହୁବଚନ
अधमशाखीयैः
अधमशाखीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ଚତୁର୍ଥୀ  ଏକବଚନ
अधमशाखीयाय
अधमशाखीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
अधमशाखीयाभ्याम्
अधमशाखीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
अधमशाखीयेभ्यः
अधमशाखीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
अधमशाखीयात् / अधमशाखीयाद्
अधमशाखीयात् / अधमशाखीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
अधमशाखीयाभ्याम्
अधमशाखीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
अधमशाखीयेभ्यः
अधमशाखीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
अधमशाखीयस्य
अधमशाखीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
अधमशाखीययोः
अधमशाखीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
अधमशाखीयानाम्
अधमशाखीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ସପ୍ତମୀ  ଏକବଚନ
अधमशाखीये
अधमशाखीये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
अधमशाखीययोः
अधमशाखीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ସପ୍ତମୀ  ବହୁବଚନ
अधमशाखीयेषु
अधमशाखीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ପ୍ରଥମା  ଏକବଚନ
अधमशाखीयः
अधमशाखीयम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
अधमशाखीयौ
अधमशाखीये
सर्वौ
ପ୍ରଥମା  ବହୁବଚନ
अधमशाखीयाः
अधमशाखीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ସମ୍ବୋଧନ  ଏକବଚନ
अधमशाखीय
कतरत् / कतरद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
अधमशाखीयौ
अधमशाखीये
सर्वौ
ସମ୍ବୋଧନ  ବହୁବଚନ
अधमशाखीयाः
अधमशाखीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ଦ୍ୱିତୀୟା  ଏକବଚନ
अधमशाखीयम्
अधमशाखीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
अधमशाखीयौ
अधमशाखीये
सर्वौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
अधमशाखीयान्
अधमशाखीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ତୃତୀୟା  ଏକବଚନ
अधमशाखीयेन
अधमशाखीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
ତୃତୀୟା  ଦ୍ୱିବଚନ
अधमशाखीयाभ्याम्
अधमशाखीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ତୃତୀୟା  ବହୁବଚନ
अधमशाखीयैः
अधमशाखीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ଚତୁର୍ଥୀ  ଏକବଚନ
अधमशाखीयाय
अधमशाखीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
अधमशाखीयाभ्याम्
अधमशाखीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
अधमशाखीयेभ्यः
अधमशाखीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
अधमशाखीयात् / अधमशाखीयाद्
अधमशाखीयात् / अधमशाखीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
अधमशाखीयाभ्याम्
अधमशाखीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
अधमशाखीयेभ्यः
अधमशाखीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
अधमशाखीयस्य
अधमशाखीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
अधमशाखीययोः
अधमशाखीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
अधमशाखीयानाम्
अधमशाखीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ସପ୍ତମୀ  ଏକବଚନ
अधमशाखीये
अधमशाखीये
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
अधमशाखीययोः
अधमशाखीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ସପ୍ତମୀ  ବହୁବଚନ
अधमशाखीयेषु
अधमशाखीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु