वासस् - (नपुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
वासः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
वेधाः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
असौ
अदः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
ପ୍ରଥମା  ବହୁବଚନ
वासांसि
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमी
अमूः
अमूनि
ସମ୍ବୋଧନ  ଏକବଚନ
वासः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
वेधः
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
ସମ୍ବୋଧନ  ବହୁବଚନ
वासांसि
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमूः
ଦ୍ୱିତୀୟା  ଏକବଚନ
वासः
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
वेधसम्
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
अमुम्
अमूम्
अदः
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
ଦ୍ୱିତୀୟା  ବହୁବଚନ
वासांसि
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमून्
अमूः
अमूनि
ତୃତୀୟା  ଏକବଚନ
वाससा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
वेधसा
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
अमुना
अमुया
अमुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ତୃତୀୟା  ବହୁବଚନ
वासोभिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
वेधोभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
अमीभिः
अमूभिः
अमीभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
वाससे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
वेधसे
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
अमुष्मै
अमुष्यै
अमुष्मै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
वाससः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
वाससः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्य
अमुष्याः
अमुष्य
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
वाससोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
वाससाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
वेधसाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
ସପ୍ତମୀ  ଏକବଚନ
वाससि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
वेधसि
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
वाससोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
ସପ୍ତମୀ  ବହୁବଚନ
वासःसु / वासस्सु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
अमीषु
अमूषु
अमीषु
ପ୍ରଥମା  ଏକବଚନ
विद्वान्
ध्वत् / ध्वद्
महीयान्
विद्वत् / विद्वद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
विद्वांसौ
महीयांसौ
निराशिषौ
चक्षुषौ
ପ୍ରଥମା  ବହୁବଚନ
वासांसि
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
निराशिषः
चक्षुषः
ସମ୍ବୋଧନ  ଏକବଚନ
विद्वन्
ध्वत् / ध्वद्
विद्वत् / विद्वद्
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
विद्वांसौ
महीयांसौ
निराशिषौ
चक्षुषौ
ସମ୍ବୋଧନ  ବହୁବଚନ
वासांसि
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
निराशिषः
चक्षुषः
ଦ୍ୱିତୀୟା  ଏକବଚନ
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
विद्वत् / विद्वद्
वेधसम्
निराशिषम्
चक्षुषम्
अमुम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
विद्वांसौ
महीयांसौ
निराशिषौ
चक्षुषौ
ଦ୍ୱିତୀୟା  ବହୁବଚନ
वासांसि
पयांसि
अर्चींषि
विद्वांसि
चक्षूंषि
निराशिषः
चक्षुषः
अमून्
ତୃତୀୟା  ଏକବଚନ
निराशिषा
चक्षुषा
अमुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ତୃତୀୟା  ବହୁବଚନ
वासोभिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
वेधोभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
अमीभिः
अमीभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
निराशिषे
चक्षुषे
अमुष्मै
अमुष्यै
अमुष्मै
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
निराशिषः
चक्षुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
निराशिषः
चक्षुषः
अमुष्य
अमुष्याः
अमुष्य
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
वेधसोः
निराशिषोः
चक्षुषोः
अमुयोः
अमुयोः
ଷଷ୍ଠୀ  ବହୁବଚନ
वाससाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
वेधसाम्
अप्सरसाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
ସପ୍ତମୀ  ଏକବଚନ
निराशिषि
चक्षुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
वेधसोः
निराशिषोः
चक्षुषोः
अमुयोः
अमुयोः
ସପ୍ତମୀ  ବହୁବଚନ
वासःसु / वासस्सु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
अमीषु